________________
|| श्री लोकप्रकाशे तृतीयः सर्गः (सा० १९० )
२६मुं]
आकृति चितरवी केम बनी शके ? माटे चोथा उपायां (श्रीपन्नवणाजीमां) श्रुतज्ञानथी देखवा पण कहुं छे. ॥ ए प्रमाणे श्रुतज्ञानी काळी ( वा सर्वकाळ ) अने क्षेत्रथी 'लोकालोक) अने भावथी औयिकादि भावोने अथवा अभिलाप्य पदार्थगत पर्यायने जाणे है | ८८७ ॥ ए प्रमाणे श्रुतज्ञाननो विपय को.
➖➖➖
(४११)
द्रव्यतोऽथावधिज्ञानी, रूपिद्रव्याणि पश्यति । भाषातेजसयोरन्तः स्थानि तानि जघन्यतः ॥ ८८८ ॥ उत्कर्षतस्तु सर्वाणि सूक्ष्माणि बादराणि च । विशेषाकारतो वेति, ज्ञानत्वादस्य निश्चितम् ॥ ८८९ ॥ क्षेत्रतोऽथावधिज्ञानी, जघन्याद्वैति पश्यति । असंख्येयतमं भागमङ्गुलस्योपयोगतः ॥ ८९० ॥ विशेषश्चात्र ॥ " जावइया तिसमयाहारगस्स हुमस्स पणगजीवस्स । ओगाहणा जहण्णा, ओहिक्खिन्तं जहन्नं तु ॥१९१॥" (यावती त्रिसमयाहारकस्य सूक्ष्मस्य पनकजीवस्य । अवगाहना जघन्या, अवधिक्षेत्रं जघन्यं तु || १ || ) इति नन्दीसूत्रादिषु । [ सा० १९९] नन्दीवृत्तौ च ॥ "योजनसहस्रमानो, मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः, सूक्ष्मत्वेनेह स प्रायः ॥ ८९२ ॥ संहृत्य चाद्यसमये, स ह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलविभागवा हल्यमानं तु ॥ ८९३ ।। स्वतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सुचिम् ॥ ८९४।। संख्यातीताख्याहूगुल विभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदीर्घा (दे
) तृतीय समये तु संहृत्य ॥ ८९५॥ उत्पद्यते च पनकः, स्वदेवेशे स सूक्ष्मपरिणामः । समय त्रयेण तस्थावगाहना यावती भवति ॥ ८९६ || तावज्जघन्यमवधेरालम्वनवस्तुभाजनं क्षेत्रम् । इदमित्थ