________________
(४१०)
|| ज्ञानद्वारे श्रुतज्ञानविषयविचारः ||
बार]
ति ॥ ८८३ ॥ तदारतस्तु भजना, विज्ञेया धीविशेषतः । वृद्धेस्तु पश्यतीत्यत्र, तत्त्वमेतन्निरूपितम् ॥ ८८४ ॥ सर्वात्मनाऽदर्शने - ऽपि पश्यत्येव कथञ्चन । भैवेयकानुत्तरादिविमाना लेख्यनिर्मितेः॥ ८८५ || नो चेत्स्यात्सर्वथाऽदृष्टस्यालेख्यकरणं कुतः ? । तुर्योपाङ्गे श्रुतज्ञानपश्यना प्ररूपता (सा० ११०) क्षेत्रतः कालतोऽप्येवं, भावतो वेत्ति सश्रुतः । भावानादयिकादीन् वा, पर्यायान्याऽभिलाप्यगान् ॥ ८८७ ॥ इति श्रुतज्ञानविषयः ||
अर्थ- श्रुतज्ञाननो विषय- भावश्रुतमां उपयोगबाळा वया छता श्रुतकेबली (१४ पूर्वघर भगवन्तो तथा ) १० पूर्वघर वगैरे केवळ अभिलाप्य द्रव्योंने (वचन गोचर पदार्थोंने ) जाणे ॥ ८८१ ॥ जो के श्रुतम ( शास्त्रां ) तो अभिलाप्य अर्थनो ( पदार्थनो) अनंतमो भाग ज (गुंथायलो) के तो पण आ सर्व अभिलाप्य भावो प्रसंग अने अनुप्रसंगथी श्रुतज्ञाना विषय थाय छे ज. ||८८२॥ कह के के-" प्रज्ञापनीय ( प्ररूपणायोग्य अभिलाप्य ) भावो अनभिलाप्य भावोथी अनंतमा भागे छे, अने ते मज्ञापनीय भावनो वळी अनंतमो भाग श्रुतमां घायलो "तथानने अनुसारे वर्तता अचक्षुर्दर्शन रूप मनबडे दशादि पूर्वधरो अभिलाप्य द्रव्योने देखे है | ८८३ || तेथी ओछा ज्ञानवाळा बुद्धिनी विशेषताए (अभिला० भात्रोने ) देखे अने न पण देखे, आ स्थाने " पश्यति देखे " ए अर्थनु तव द्घोष आ प्रमाणे धुं छे. ॥ ८८४ || सर्वरूपे नहिं देख्या छतां पण कोइक अपेक्षा ग्रैवेयक अने अनुत्तरनां विमाननी चित्र रचना रचाती होवाथी "देखे "ए ठीक है. ॥८८५॥ जो नेम न होय तो सर्वथा नहि देखेली चीजनी
१ कंवली चरमो जम्बू : स्वाम्यथ प्रभषः प्रभुः । शय्यम्भवां यशोभद्र, सम्भूतजियस्तथा || १ || भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनी हि षट् । महागिरिसुहस्त्याचा वान्ता दशपूर्विणः ||२॥ श्रुतकेवलि भगवंतोने मध्यक्रमं निधाई एवं विशेषण पण अपाय छे.
fr
ર स्मृतम्योपैचानर्हत्वं प्रसङ्गः " स्मरणमां आवेलानुं उपेक्षा करवा लायकपणुं नयो ते प्रसङ्ग अने प्रसङ्गप्राप्तमां स्मरणमां आवेदनुं उपेनालायक पशुं महि ते अनुप्रसङ्ग प्रेम छ द्रव्यना व्याख्यानमां जीवद्रव्यनु वर्णन आवे से प्रसंगथी कहेवाय, अने तेज चालू वर्णनमां जीवना संबंधमां ज्ञाननुं वर्णन आये ते अनुप्रसंगथी कहेषाय.