SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ (४१०) || ज्ञानद्वारे श्रुतज्ञानविषयविचारः || बार] ति ॥ ८८३ ॥ तदारतस्तु भजना, विज्ञेया धीविशेषतः । वृद्धेस्तु पश्यतीत्यत्र, तत्त्वमेतन्निरूपितम् ॥ ८८४ ॥ सर्वात्मनाऽदर्शने - ऽपि पश्यत्येव कथञ्चन । भैवेयकानुत्तरादिविमाना लेख्यनिर्मितेः॥ ८८५ || नो चेत्स्यात्सर्वथाऽदृष्टस्यालेख्यकरणं कुतः ? । तुर्योपाङ्गे श्रुतज्ञानपश्यना प्ररूपता (सा० ११०) क्षेत्रतः कालतोऽप्येवं, भावतो वेत्ति सश्रुतः । भावानादयिकादीन् वा, पर्यायान्याऽभिलाप्यगान् ॥ ८८७ ॥ इति श्रुतज्ञानविषयः || अर्थ- श्रुतज्ञाननो विषय- भावश्रुतमां उपयोगबाळा वया छता श्रुतकेबली (१४ पूर्वघर भगवन्तो तथा ) १० पूर्वघर वगैरे केवळ अभिलाप्य द्रव्योंने (वचन गोचर पदार्थोंने ) जाणे ॥ ८८१ ॥ जो के श्रुतम ( शास्त्रां ) तो अभिलाप्य अर्थनो ( पदार्थनो) अनंतमो भाग ज (गुंथायलो) के तो पण आ सर्व अभिलाप्य भावो प्रसंग अने अनुप्रसंगथी श्रुतज्ञाना विषय थाय छे ज. ||८८२॥ कह के के-" प्रज्ञापनीय ( प्ररूपणायोग्य अभिलाप्य ) भावो अनभिलाप्य भावोथी अनंतमा भागे छे, अने ते मज्ञापनीय भावनो वळी अनंतमो भाग श्रुतमां घायलो "तथानने अनुसारे वर्तता अचक्षुर्दर्शन रूप मनबडे दशादि पूर्वधरो अभिलाप्य द्रव्योने देखे है | ८८३ || तेथी ओछा ज्ञानवाळा बुद्धिनी विशेषताए (अभिला० भात्रोने ) देखे अने न पण देखे, आ स्थाने " पश्यति देखे " ए अर्थनु तव द्घोष आ प्रमाणे धुं छे. ॥ ८८४ || सर्वरूपे नहिं देख्या छतां पण कोइक अपेक्षा ग्रैवेयक अने अनुत्तरनां विमाननी चित्र रचना रचाती होवाथी "देखे "ए ठीक है. ॥८८५॥ जो नेम न होय तो सर्वथा नहि देखेली चीजनी १ कंवली चरमो जम्बू : स्वाम्यथ प्रभषः प्रभुः । शय्यम्भवां यशोभद्र, सम्भूतजियस्तथा || १ || भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनी हि षट् । महागिरिसुहस्त्याचा वान्ता दशपूर्विणः ||२॥ श्रुतकेवलि भगवंतोने मध्यक्रमं निधाई एवं विशेषण पण अपाय छे. fr ર स्मृतम्योपैचानर्हत्वं प्रसङ्गः " स्मरणमां आवेलानुं उपेक्षा करवा लायकपणुं नयो ते प्रसङ्ग अने प्रसङ्गप्राप्तमां स्मरणमां आवेदनुं उपेनालायक पशुं महि ते अनुप्रसङ्ग प्रेम छ द्रव्यना व्याख्यानमां जीवद्रव्यनु वर्णन आवे से प्रसंगथी कहेवाय, अने तेज चालू वर्णनमां जीवना संबंधमां ज्ञाननुं वर्णन आये ते अनुप्रसंगथी कहेषाय.
SR No.090439
Book TitleLokprakash
Original Sutra AuthorVinayvijay
Author
PublisherSanghvi Seth Shri Nagindas Karamchand Ahmedabad
Publication Year
Total Pages629
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy