________________
___... --
-
(४१२) ॥ ज्ञानद्वारे अवधिज्ञाननिरूपणम् ॥ द्वार) मेव मुनिगणसुसंप्रदायात्समवसेयम् ॥ ८९७ ॥ (सा. १९२) तथा॥ "मच्छो महलकाओ, संखित्तो जो उ तीहि समएहिं ।स किर पयत्तयिसेसेण, सण्हमोगाहणं कुणइ ॥१॥ सण्हयरा सण्हयरो, सुहुमो पणओ जहन्नदेहो य । स बहुविसेसविसिट्टो, सण्यरो सव्वदेहेसु ॥ ८९८ ॥ पढमबिए इसण्हो, जमइत्थूलो चउत्थयाईसु । तइयसमयंमि जुग्गो, गहिओ तो तिसमयाहारो ॥ ८९९ ॥ (मत्स्यो महाकायः संक्षिप्तो यस्तु त्रिभिः समयः । स किल प्रयत्नविशेषेण श्लक्ष्णामवगाहनां करोति ॥ १॥ श्लक्ष्णतरात् श्लक्ष्णतरः सूक्ष्मः पनकः जघन्यदेहश्च । स बहुविशेषविशिष्टः श्लक्षणतरः सर्वदेहेषु॥२॥ प्रथमद्वितीययोरतिश्लक्ष्णो,यदति स्थूलः चतुर्थकादिषु । तृतीयसमये योग्यः गृहीतस्ततः त्रिसमयाहारः)[सा० १९३] अलोके लोकमात्राणि, पश्येत्खण्डान्यसंख्यशः। उत्कृष्टतोऽवधिज्ञानविषयः शस्यपेक्षया ॥ ९०० ॥ असंख्यभागमावल्या, जघन्यादेष पश्यति । उत्सपिण्यवसर्पिण्य, उत्कर्षेण वसंख्यकाः ॥९०१ ।। अतीता अपि तावत्यस्तावत्योऽनागता अपि । तावत्काले भूतभाविरूपिद्रव्यावबोधतः ।। ९०२ ।। पर्यायान् भावतोऽनन्तानेष वेत्तिजघन्यतः। आधारद्रव्यानन्त्येन. प्रतिद्रव्यं तु नेयतः ॥९०३।। उत्कर्षतोपि पर्यायाननन्तान् वेसि पश्यति । सर्वेषां पर्यवाणां चानन्तेऽशे तेऽपि पर्यवाः ॥ ९०४ ॥ ___अर्थ-अवधिज्ञाननो विषय-हवे अवधिज्ञानी व्यथी सर्व रूपी द्रच्योने देख अने ते पण तेजस अने भाषा वर्गणानी वच्चे रहेला (अप्रायवर्गणाना) द्रव्पाने
१ श्लोकनी अंदर भाषा शब्द अल्प स्वरवाळो हीधाथी व्याकरणमा नियमयी सेना पूर्वनिपात (पहेलु प्रहण) थयो . वर्गणाओना क्रममा तो पहेली जात (औदारिकादि आठ प्राय वर्गणाओनो अपेक्षाये घोथी ) अने