________________
(४०८)
|| ज्ञानद्वारे मतिज्ञानविपयविचारः ॥
खार]
श्रुतभावितया बुद्धया, सर्वद्रव्याणि वेत्ति वा ॥ ८७७ ॥ * लोकालोको क्षेत्रतश्च, कालतस्त्रिविधं च तम् । सर्वाद्धां वा भावतस्तु, भावानौदयिकादिकान् ॥ ८७८ ॥ आह च भाष्यकारः ॥ " आएसोत्ति पगारो, ओघादेसेण सबदवाई | धम्मत्थिकाइयाई जाणइ न उ सव्वभावेणं ॥ ८७९ ॥ खेत्तं लोगा - लोगं, कालं सव्वमहव तिविहंपि (ति) | पंचोदइयाई ए, भावे जन्नेयमेवइयं ॥ ८८०|| आएसोप्ति व सुतं, सुओबलधेसु तस्स मइनाणं । पसरइ तब्भावणया, विणावि सुत्तानुसारेण ||८८१ ॥ ( आदेश इति प्रकार ओघादेशेन सर्वद्रव्याणि । धर्मारितका विकादीनि जानाति न तु सर्वभावेन ॥ १ ॥ क्षेत्रं लोकालोकं कालं सर्वाद्धामथवा त्रिविधमपि । पञ्चदयिकादीन् भावान् यज्ज्ञेयमेतावत् ||८८२|| आदेश इति वा सूत्रं श्रुतोपलब्धेषु तस्य मतिज्ञानं । प्रसरति तद्भावनया विनापि सूत्रानुसारेण || ८८३ ॥ ) (सा० १८७ ) तत्त्वार्थवृत्तावप्युक्तं - "मतिज्ञानी तावत् श्रुतज्ञानोपलब्धेष्वर्थेषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविद्यो द्रव्याणि ध्यायति तदा मतिज्ञानविषयः सर्वद्रव्याणि न तु सर्वान् पर्यायान् अल्पकालविषयत्वान्मनसश्वासते" रिति [सा० १८८ ] । इति मतिज्ञानविषयः ॥
"
A
अर्थ- आठे ज्ञानना विषयोना स्वरूपमा प्रथम मतिज्ञाननो विषय हवे ए आठे ज्ञानना विषयोनुं स्वरूप हुं वर्ण कुं. त्यां विषयो द्रव्य-क्षेत्र - काळ- अने भावडे चार प्रकारे कहेवाय ले ॥ ८७४ ॥ मतिज्ञानी सामान्यतः सर्व द्रव्योने ( द्रव्यस्कंधोने ) जाणे छे. अने विशेषथी पण देश ( प्रदेशादि ) मेवे ते द्रव्योने जाणे छे ।। ८७५ || परन्तु ते द्रव्योमां रहेला सर्व विशेष धर्मोनी अपेक्षा धर्मा ftaaraft द्रव्योने अप्रगट पणे जुए के जागे छे ), परन्तु सर्वप्रकारे । वर्णादि सर्व पर्याय पणे ) न जुए ( न जाणे. ) || ८७६ || तथा योग्य स्थाने ( इ .