________________
.......
या
२६९) ॥श्रीलोकप्रकाशे तृतीयः सर्गः (सा० १८६) (१७) तथोक्तम्-"अविसेसिया मइ चिय, सम्मबिस्सि सा मइनाणं । मइअन्नाणं मिच्छादिहिस्स, सुअंपि एमेव" ॥ १ ॥ [अविशेपिला मतिरेव सम्यगटोः सा महिमान,मत्यज्ञानं मिथ्या दृष्टः, श्रुतमपि एवमेव ॥१॥](सा. १८६) भंगा विकल्पा विरुद्वाः,स्थुस्तेऽत्रेति विभङ्गकम् । विरूपो वाऽवधेभङ्गो,भेदोऽयं तद्विभङ्गकम् ।। ८७२ ॥ एतच्च ग्रामनगरसन्निवेशादिसंस्थितम् । समुद्रद्वीपवृक्षादिनानासंस्थानसंस्थितम् ।। ८७३ ।। ___अर्थ-अज्ञानतुं स्वरूप कुत्सा अर्थवाळा न अव्ययनो (न कारनो) संबंध होवाधीन-एटले] कृत्सित (अशोभनिक। ज्ञान ते अज्ञान कहेवाय. अहिं कृत्सित पणुं मिथ्यात्वना योगे , ते अज्ञान ३ प्रकारर्नु छ । ८६९ ।। १ मलिअज्ञान-२ श्रुतअज्ञान-३ विभंगज्ञान. वे ए त्रण अज्ञानोनु स्वरूप सिद्धान्तने - नुसारे दर्शा, ९ ॥ ८७० ॥ नीच पुरुषनी सोवतथी जेम उत्तम पुरुष नीचमा गणाय, तेम मिथ्यात्वना योगथी मनिज्ञान अने श्रुतज्ञान ( ए वे ज्ञान ) ज अज्ञानसंज्ञा (नाम) ने पामे छे ॥ ८७१ ॥ काहले के-"निश्चयधी मति नो केइ पण भेद विनानीज थे परन्तु सम्यग्दृग्रिनी ने मति मतिज्ञान अने मिथ्यादृष्टिनी ने मति मातिअज्ञान छ. ए प्रमाणे श्रुत पण (ज्ञान अज्ञान रूपे) जाणg," ( इति विशेषावश्यके) तश भंग एटले विकल्प (भेद) ते जेम (चि-एटले) विरुद्ध छे ते कारणथी ते विभंग ज्ञान कहेवाय, अथवा अवधिद्वाननो जे विरुप (विपरोत ) भंग एटले भेद ते आ विभंगज्ञान कहेवाय ॥८७२॥ आ विभंग गाम, नगर, सभिषेश ( ग्रामविशेष ) विगेरेना आकार वालु तथा समुद्रसीप अने वृक्षादि अनेक आकार रहेलं छे ।।८७॥ आ प्रमाणे अज्ञानत्रिकर्नु स्वरूप जाणवू. ___ अष्टानामप्यथैतेषां, विषयान् वर्णयाम्यहम् । द्रव्यक्षेत्रकालभावव्यतस्तत्र कथ्यते ॥ ८७४ ॥ सामान्यतो मतिज्ञानो, सर्वव्याणि बुध्यते । विशेषतोऽपि देशादिभेदैस्तानवगच्छति ॥८७५॥ किन्तु तद्गतनिःशेषविशेषापेक्षयाऽस्फुटान् । एपधर्मास्तिकायादीन् पश्येत्सर्वात्मनातुन (पुनः) ॥ ८७६ ॥ योग्यदेशस्थितान् शब्दादीस्तु जानाति पश्यति ।