________________
(४०६) . . ज्ञानद्वारे मनःपर्याय-केवलज्ञाननिरूपणम || छार) पतित थत् नयी अने कोइकने पतित याय छ, अने वीजें ज्ञान केवळशाननी माप्ति सूत्री पतित यतुं नथी पण कायम रहे छ. ।। ८६५ ॥ तरवावृत्तिमा क[ के के-"बळी जेने विपुलमतिमनोज्ञान ययु होय तेने ते ज्ञान केवलझाननी पाप्तिसुधी पडतुं नथी" तथा तत्वार्थना मूळसूत्रमा पण फयु छ के-"विशुद्धि अने अपतिपातिषणु ए वे बाबतनो एबेमा तफावत छ' तथा योगशास्त्रानीवृत्तिमा पण का छे के-"जु अने विपुल एम वे मकार- मनःपर्यायशान छे,त्यां विशुद्धि अने अपतिपान पणे विपुलमति । ऋजुमतिथी ) विशेषतावाळ के" ॥ १ ॥ प प्रमाणे मनःपर्यवज्ञाननं स्वरूप कहy.
केवलं यन्मतिज्ञानाद्यन्यज्ञानानपेक्षणात् । ज्ञेयानन्त्या. दनन्तं वा, शुद्धं वावरणक्षयात् ॥ ८६६ ।। सकलं वाऽऽदित एव, निःशेषावरणक्षयात् । अनन्यसदृशत्वेनाथवाऽसाधारणं भवेत् ॥ ८६७ ॥ भूतभाविभवद्भावस्वरूपोद्दीपकं स्वतः । तद् ज्ञानं केवलज्ञानं, केवलज्ञानिभिर्मतम् ॥ ८६८ ॥ इति केवलज्ञानम् ॥
अर्थ-केवलज्ञानन स्वरूप पतिज्ञानादि अन्य ज्ञाननी अपेक्षा राखनार नहि होवायी केवल (एकल-एकम) अथवा ज्ञेय पदार्य अनन्त होवाथी अनंत, अने ज्ञानवरणना सर्वथा क्षयथी शुद्ध ।। ८६६ ॥ अथवा प्रथम समयेज सर्व आवरणनो क्षय थवाथी संपूर्ण ( पण प्रथम थोडे अने पछी धीरे धीरं संपूर्ण थाय तेम नहिं ) अथवा एना सरखं बीजु कोड ज्ञान नहि होवाथी जे असाधारण छे ॥ ८६७ ।। तथा भूत वर्तमान-अने भविष्य काळना स्वरूपने स्वतःमगट करनार एवा ने जानने केवलज्ञानीओए केवलज्ञान कहल छे ॥८६८|| ए प्रमाणे केवलज्ञामनुं स्वरूप कायु.
कुत्सितं ज्ञानमज्ञानं, कुत्सार्थस्य नञोऽन्वयात् । कु. सितवं तु मिथ्यात्वयोगात् तत्रिविधं पुनः ।। ८६९ ॥ मत्यज्ञानं श्रुताज्ञान, विभङ्गज्ञानमित्यपि । अथ स्वरूपमेतेषां, दर्शयामि यथाश्रुतम् ।। ८७० ॥ मतिज्ञानश्रुतज्ञाने, एव मिथ्याखयोगतः । अज्ञानसंज्ञां भजतो, नीचसङ्गादिवोत्तमः ।।८७१ ।।