________________
(४०४) ॥ ज्ञानदार अवधिमनःपर्यायज्ञानमैदाक्षेपपरिहारविचारः॥ (द्वार वेत् । सामान्यशब्दः स्तोकार्थो, नत्वत्र दर्शनार्थकः ।। ८६० ।। ' कर्मक्षयोपशमजोत्कर्षाद्विपुलधीः पुनः । वहन विशेषान वेत्त्यत्र वह्वों विपुलध्वनिः ।। ८६१ । नचाभ्यधायि सिद्धान्ते, कु. त्राप्येतस्य दर्शनम् । दर्शनात्मकसामान्यग्राहिता नेतयोस्ततः ॥ ८६२ ।। विशेषरूपमाहित्ये, प्राप्ते नन्वेवमेतयोः । द्वयोर्मनोविषययोविध्ये किं निवन्धनम् ॥ ८६३ ॥ अत्रोच्यते-अल्पपर्यायवेद्यायं घटादिवस्तुगोचरम् । नानाविधविशेषावच्छेदि शुद्धतरं परम् ॥ ८६४ ॥ कस्यचिन्न पतत्याद्यं, कस्यचिच्च पत त्यपि । अन्त्यं चाकेवलप्राप्तेन पतत्येव तिष्ठति ॥६५॥ तथोक्तं तत्त्वार्थवृत्तौ-यस्य पुनर्विपुलमतिर्मनःपर्यायज्ञानं समजनि तस्य न (नैव प्रति) पतत्याकेवलप्राप्तेरिति। (सा० १८३) एतत्सूत्रेऽपि , 'विशुद्धयप्रतिपाताभ्यां तद्विशेषः' (१-२५) इति ॥ (सा०१८४) योगशास्त्रप्रथमप्रकाशवृत्तावपि-जुश्च विपुलश्चेति, स्यान्मनःपर्यवो द्विधा । विशुद्धयप्रतिपाताभ्यां, विपुलस्तु विशिष्यते ॥१॥" [सा० १८५] इति मनःपर्यायज्ञानम् ।
— अर्थ-मन:पर्यव ज्ञानन स्वरूप-मनपणे परिणमेला द्रव्योनों जे पर्यव पटले परिच्छेद (ज्ञान) ते मनःपर्यय ज्ञान कहेवाय ।।८४९॥ अथवा अनेक प्रकारनी अवस्थाबाळा (जुद्रा जुदा भकारना) मनोद्रव्यना पर्यायो (भाव ) ते भावोनु-पर्यायोर्नु ने ज्ञान ते मनःपर्याय ज्ञान कवाय ||८५०॥ लक्षणं अने स्वामिना भेदथी ले मन जान ऋजुमति अने विपुलमति एम के प्रकार छे. ते अप्रमत्त अने ऋदि ( लब्धि ) वाला मुनिमहात्माने होय छे ।। ८५१॥ जे सुनिने आ जीये घट चिंतन्यो छे, ए प्रमाणे सामान्य अर्थग्रहण करनार मनोद्रव्यनुं ज्ञान होप ते मुनि ऋजुमति मनो ज्ञानवाला कहेला छे ॥ ८५९ ॥ अने आ जीवे जे घट
१ जुम्न मनःप माननुं लक्षण सामान्यग्राहित्य, अने स्वामि चरमदेही अने अचरमदेही यन्न मुनि, तथा विपुलमति मनःपर्नु लक्षण विशेपमाहिब, अने स्वामी परमशरोर मुनि.