________________
२६] ॥ श्रीलोकप्रकाशे तृतीयः सर्गः (सा० १८२) (४०३) कहेवाय छे, कारणके उपचारथी ( आरोपयी-व्यवहारथी ) कारणना कारणने पण अहि हेतु (कारण) कहलं छे. ॥८५१|| एप्रमाणे अवधिज्ञान स्वरूप कयु,
मनस्त्वेन परिणतद्रव्याणां यस्तु पर्यवः । परिच्छेदस्स हि मनःपर्यवज्ञानमुच्यते ॥ ८४९॥ यदा ॥ मनोद्रव्यस्य पर्याया, नानावस्थात्मका हि ये । तेषां ज्ञानं खलु मनःपर्यायज्ञानमुच्यते ॥८५०॥ स्यादृजुधीविपुलधीलक्षणस्वामिभेदतः। तद द्विभेदं संयतस्याप्रमत्तस्यदिशालिनः ॥ ८५१ ॥ अनेन चिन्तितः कुम्भ, इति सामान्यग्राहिणी। मनोद्रव्यपरिच्छित्तिर्यस्यासावृजुधीः श्रुतः ॥ ८५२ ।। अनेन चिन्तितः कुम्भः, स सौवर्णः स माधुरः । इयत्प्रमाणोऽद्यतनः, पीतवर्णः सदाकृतिः ॥ ८५३ ॥ एवं विशेषविज्ञाने मतिर्यस्य पटीयसी। ज्ञेयोऽयं विपुलमतिमनःपर्यायलब्धिमान् ॥ ८५४ ॥ युग्मम् ॥ ननु च ॥ अवधिश्च मनःपर्यवश्चोभे अप्यतीन्द्रिये । रूपिद्रव्यविषये च, भेदस्तदिह कोऽनयोः ? ॥ ८५५॥ अत्रोच्यतेऽवधिज्ञानमुत्कर्षात्सर्वलोकवित् । संयतासंयतनरतिर्यक्स्वामिकमीरितम् ॥ ८५६ ॥ अन्यद्विशदमेतस्माद्बहुपर्यायवेदनात् । अप्रमत्तसंयतैकलभ्यं नृक्षेत्रगोचरम् ॥८५७॥ उक्तं च तत्त्वार्थभाष्ये (सूत्रे १-२५) ।विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यवयोर्विशेष इति । (सा० १८२) सामान्यग्राहि ननु यन्मनःपर्यायमादिमम् । तदस्य दर्शन किं न, सामान्यग्रहणात्मकम् ? ॥८५८॥ अत्रोच्यते॥ विशेषमेकं हो त्रीन्वा, गृह्णात्यजुमतिः किल । ईष्ट बहन विशेषांश्च, परिच्छेनुमयं न यत् ॥८५९॥ सामान्यग्राह्यसौ तस्मात्, स्तोकमाहितया भ
१ अषधिज्ञानतुं कारण अवधिशानावनो क्षयोपशम, अने अवधिज्ञानाबच्ना क्षयोपशमनु कारण देष-मारकनो भष माटे कारणन कारण देष-नारकनो भव पण अधम्झार्नु कारण कडेवाय.