________________
(४००) ॥ ज्ञानदार अवधेिशानभेदविचारनिरूपणम् ॥ द्वार] नं तदीरितम् ॥ ८४२ ॥ अप्रशस्ताध्यवसायात, हीयते यत्प्रति- . क्षणम् । आहुस्तदवधिज्ञानं, होयमानं मुनीश्वराः ॥ ८४३ ॥ स्याहर्द्धमानं शुष्कोपचीयमानेन्धनाग्निवत् । होयमानं परिमितातागिन्धनवह्निवत् ॥ ८४४ ॥ योजनानां सहस्राणि, संख्येयान्यप्यसंख्यशः । यावल्लोकमपि दृष्ट्वा, पतति प्रतिपाति त. त् ॥ ८४५ ।। प्रमादन पतत्येतद्भवान्तराश्रयेण वा । यथाश्रुतं स्वरूपं च, वक्ष्येऽथाप्रतिपातिनः ॥ ८४६ ॥ यत्प्रदेशमलोकरय, द्रष्टुमेकमपि क्षमम् । तत्स्यादप्रतिपात्येव, केवलं तदनन्तरम् ॥८४७॥ होयमानप्रतिपातिनोश्चायं विशेषः॥प्रतिपाति हि निमूलं, विध्यायत्येकहेलया । होयमानं पुनर्वासमुपयाति शनैः शनैः ।। ८४८॥ इदं कर्मग्रन्यवृत्त्यभिप्रायेण, (सा. १७८) तस्वार्थभाष्ये तु अनबस्थिताव स्थिताख्ययोरन्त्यभेदयोरेवं स्वरूपमुक्तम्, अनवस्थितं हीयते वर्द्धते च वर्द्धते हीयते च प्रतिपतति चोत्पद्यते चेति पुनः पुनरुम्मिवत, अवस्थितं यावति क्षेत्र उत्पन्नं भवति ततो न प्रतिपतति आकेवलप्राप्तेरवतिष्ठते, आभवक्षयाद्वा, जात्यन्तरस्थायि वा भवति लिङ्गवत्, यथा लिङ्गम्--पुरुषादिवेदमिह जन्मन्युपादाय जन्मान्तरं याति ज. न्तुस्तथाऽवधिज्ञानमपीति भावः ॥ (सा० १७९) नृतिरश्चामयं पोढा, शायोपशमिकोऽवधिः । भवेद्भवप्रत्ययश्च, देवनारकयोरिह ॥ ८४९ ॥ तदुक्तं ॥ द्विविधोऽवधिः [ १ अ० २१ सू०] भवप्रत्ययः क्षयोपशमनिमित्तश्चेति (भाष्यम्) तत्वार्थसूत्रे 7 (सा० १८०-१८१) । स्याद्भवप्रत्ययोप्येष, न क्षयोपशमं विना। अन्वयव्यतिरेकाभ्यां, हेतुत्वादस्य किन्विह ।। ८५० ॥ स्याक्षयोपशमे हेतुर्भवोऽयं तदसौ तथा । उपचारा तुहेतुरपि हे.