________________
२६)
॥ श्रीलोकप्रकाशे तृतीयः सर्गः (सा० १७७)
(३९९)
प्राभृत कवाय, वस्तुनी अंदर रहेल अधिकार विशेष ते प्राभृत कहेलुं छे, अने पूर्वी अंदर रहेलो अधिकार ते वस्तु नामे कद्देवाय है ।। ८३३ ।। अने ( प्रथम कल ) उत्पाद पूर्व वगैरे पूर्व कहवाय, ए सर्वभेदने समास सहित करतां श्रुत ज्ञानना २० भेद ए प्रमाणे संक्षेपथी कया. (पूर्व कहेला चौर भेदोमां क्रमे वृद्धिना विचार विना द्रव्य तथा भावश्रुत बेडनो समावेश वाय हे. अने या बीश मेट्रोमां उत्तरोत्तर कमी वृद्धिवाला भावश्रुतनो ज अधिकार छे. ) || ८३४ || इति श्रुतज्ञानम् ||
अवधानं स्यादवधिः, साक्षादर्थविनिश्चयः । अत्रशब्दोऽव्ययं थद्वा, सोऽधः शब्दार्थवाचकः ॥ ८३५ ॥ अधोऽधो विस्तृतं वस्तु, धीयते परिबुध्यते । अनेनेत्यवधिर्यद्वा, मर्यादावाचकोऽवधिः || ८३६ ॥ मर्यादा रुषिद्रव्येषु, प्रवृत्तिर्न त्वरूपिषु । तयोपलक्षितं ज्ञानमवधिज्ञानमुच्यते ॥ ८३७ ॥ अनुगाम्यननुगामी, वर्धमानस्तथा क्षयी । प्रतिपात्यप्रतिपातीत्यवधिः परविधो भ वेत् ॥ ८३८ ॥ यद्धि देशान्तरगतमप्यन्वेति स्वधारिणम् । अनुगाम्यवधिज्ञानं, तद्विज्ञेयं स्वनेत्रवत् ॥ ८३९ ॥ यत्र क्षेत्रे समुत्यन्नं यत्तत्रैवाववोधकृत् । द्वितीयमवधिज्ञानं तङ्गलितदीपवत् ॥ ८४० ॥ यदङ्गुलस्यासंख्येयभागादिविषयं पुरा । समुस्पधानु विषयविस्तरेण विवर्धते ॥ ८४१ ॥ अलोक लोकमात्राणि यावत्खण्डान्यसंख्यशः । स्यात्प्रकाशयितुं शक्तं, वर्द्धमा
>
१ तात्पर्य ए ले के दृष्टिवाद नामना १२ मा अंगना परिकर्मादि पांच अधि कार पैकी चांथा पूर्वगत अधिकारमा १४ पूर्घनो समावेश याय छे. पुनः तं दरेक पूर्वमां वस्तु नामे अनेक अधिकार आवेला छे, पुनः ते वस्तु अधिकारमां अंतर्गत अनेक प्रान नामे अधिकार से पुनः ने प्रभूत अधिकारमां प्राभूतप्राभूत नामे अवयवो अधिकार छे, पुनः नं दरेक प्राभृत प्रानुतमां मानाविष वस्तुनां स्वरूप वर्णवेल होय है. प्रेम श्रीभगवती सुनी असर अनेक शतक, केटलाक शतकांमां अवान्तर शतक अने दरेक शतकां अनेक उद्देशा इत्यादि बळी जेम आचारांगमां के श्रुतस्कन्ध, दरेक श्रुतस्कन्धम अनेक अध्ययनों दरेक अध्ययनमां अनेक उद्देशाओं होय . तेम समजवु