________________
(३९६) || ज्ञानद्वारे श्रुतज्ञानविंशतिभेद निरूपणविचारः ॥ (द्वार स्यादाचाराङ्गादिषु ध्रुवम् । अष्टादशसहस्त्रादि - प्रमाणं तत्पदं भवेत् ॥ ८२७ ॥ यादीनि तत्समासः स्या- देवं सर्वत्र भाव्यताम् । संघातप्रतिपत्यादौ समासो नया दिशा ।। ८२८ ॥ गतीन्द्रियादिद्वाराणां द्वापष्टेरेकदेशकः । गत्यादिरेकदेशोऽस्याः, स्वर्गतिस्तत्र मार्गणा ॥ ८२९ ॥ जीवादेः क्रियते सोऽयं, संघात इति कीर्त्यते । गत्यादिद्याद्यवयव मार्गणा तत्समासकः ॥ ८३० ॥ संपूर्णगत्यादिद्वारे, जीवादेर्मार्गणा तु या । प्रतिपतिरियं जीवा-भिगमे दृश्यतेऽधुना ॥ ८३१ ॥ सत्पदप्ररूपणाधनुयोगद्वारमुच्यते । प्राभृतान्तःस्थोऽधिकारः, प्राभृतप्राभृतं भवेत् ॥ ८३२ ॥ वस्त्वन्तर्वर्त्यधिकारः, प्राभृतं परिकीर्त्तितम् । पूर्वान्तर्वर्त्यधिकारो, वस्तुनाम्ना प्रचक्षते ॥ ८३३ ॥ पूर्वमुत्पादपूर्वादि, ससमासाः समेऽप्यमी । श्रुतस्य विंशतिर्भेदा । इत्थं संक्षेपतः स्मृताः ॥ ८३४ ॥ इति श्रुतज्ञानम् ॥
अर्थ- हवे श्रुतज्ञानना जे २० भेद छे ते पण लेशमात्र श्री कहेवाय छे. परन्तु अहिं विस्तारना भयथी ते भेदो सम्यक प्रकारे विस्तारपूर्वक कहचा नथी. ॥ ८१८|| ते भेदो आ प्रमाणे कहया छे. - पर्यायश्रुत, पर्यायसमासश्रुत, अक्षरञ्जन, अक्षरसमासश्रुम, पदश्रुत, पदसमासश्रुत, संघातश्रुत, संघात समासश्रुत, प्रतिपत्तिश्रुत, प्रतिपत्तिसमासश्रुत, तेमज अनुयोगश्रुत, अनुयोग समासश्रुत, माभृत प्राभृतश्रुत, प्राभृत प्राभृतसमासश्रुत, प्राभृतश्रुत, प्राभृत समासश्रुत, वस्तुश्रुत, वस्तु समासश्रुत पूर्वश्रुत भने पूर्व समात ए प्रमाणे समाससहित सर्व भेद जाणवा. ॥ ८१९ ॥ नेमां ज्ञाननो जे (बुद्धिधी) कल्पेलो अविभाग परिच्छेद (अनिर्विभाज्य अंश, ने पर्यायश्रुत, अने तेवा वे ऋण आदि अनेक जे ज्ञानना अंशी ते पर्यायसमामश्रुत कहैवाय.||८२०|| (तेनुं स्वरूप आ प्रमाणे) अहिं लब्धिअपर्याप्त अने भवना प्रथम समये उत्पन्न थयेल सूक्ष्म निगोदीया जीवने सर्वश्री जघन्य जेवलुं श्रुतज्ञान होय॥ ८२२१॥ ते शिवायना वीजा जीवने श्रुतज्ञाननो जे अनिर्विभाज्य अंश अधिक होय तें (अनिविभाज्य अंश) पर्याय एवा नामयी कहेलो के ॥ ८२२|| तथा ये ऋण आदि अनिर्वि