________________
(३९. __ शामबारे भुरावानातुर्दशभेदविचारः ॥ _ (द्वार) चतुर्दशपूर्वस्मरणमुक्तमस्तीति ज्ञेयम् ( सा. १७४ ) । साद्यन्तं क्षेत्रतो ज्ञेयं, भरतैरवताश्रयात् । अनाद्यपर्यवसितं, विदेहापेक्षया पुनः ।।८११॥ कालतश्चावसर्पिण्युत्सर्पिण्योः सादिसान्तकम् । महाविदेहकालस्यापेक्षयाद्यन्तवर्जितम् ॥८१२॥ भवसिद्धिकमाश्रित्य, साद्यन्तं भावतो भवेत् । छानस्थिकज्ञाननाशो, यदस्य केवलक्षणे ॥ ८१३ ।। 'नट्ठमि य छाउमथिए नाणे [ नष्टे च छाद्मस्थिके ज्ञाने] इति वचनात् । (सा. १७५) अनाद्यनन्तं चाभव्यमाश्रित्य श्रुतमुच्यते । श्रुतज्ञानश्रुताज्ञानभेदस्यात्राविवक्षणात् ॥ ८१४ ॥क्षायोपशमिकभावे, यद्वाऽनाद्यन्तमोरितम् । एवं साद्यनादिसान्तमनन्तं श्रुतमूह्यताम् ॥ ८१५ ॥ गमाः सदृशपाठाः स्युर्यत्र तद्गमिकं श्रुतम् । तत्प्रायो दृष्टिवादे स्यादन्यच्चागमिकं भवेत् ॥ ८१६ ॥ अङ्गाविष्टं द्वादशाङ्गान्यन्यदावश्यकादिकम् । इत्थं प्ररूपिताः प्राज्ञैः, श्रुतभेदाश्चतुर्दश ॥८१७॥
अर्थः-ते श्रुतज्ञान १४ अथवा २० प्रकारनुं छे, तेमां १४ प्रकार आ प्रमाणे कहेवाय छे. । ७७३ ।। हेलं अक्षस्श्रुत, बीर्जु अनक्षरश्रुत-त्रीजु संनिश्रुतु-चौघु अ संजिश्रुत !॥ ७७४ ॥ पांचमु सम्यक्श्रुत-छटुं मिथ्याधन-सात, सादिश्रुत-आठर्मु अनादिश्रुन || ७७२ ॥ नवमुं सान्तश्रुत-दशम अनन्तश्रुत-अगीआरगं गमिकश्रुत, बारम अममिकश्रुत ॥ ७७६ ।। तेर# अंगश्रुत-चौदभु अनंगभ्रुत ए१४ मेद प्रायः ( घणुंकरीने ) मगट अर्थवाळा छे तो पण तेओर्नु किंचित स्वरूप कडेवाय छे ।। ७७७ ॥ त्यां अक्षरश्रुत संज्ञा-व्यंजन-अने लब्धिना भेदथी ३ प्रकारनुं छे. त्यां आगळ कहवाती १८ प्रकारनी लीपीयो ने संज्ञाक्षरभुत कडेलु छ. ॥ ७७८ ।। ते आ प्रमाणे-"हंसलीपी-भृतलीपी-यक्षलीपी-तेमन राक्षसी लिपी जाणवी-उडी लिपी-याननीलिपी-तुर्कीलिपी-कीरलिपी द्राविडी लिपी-सैंधवी लिपी ॥ १॥ मालविणीलिपी-नडीलिपी-नागरी लिपी-लाटलिपीपारसीलिपी--तथा अनिमित्तीलिपी-चाणाक्यलिपी--अने मूलदेवी लिपी प