________________
२६९) ॥श्रीलोकप्रकाशे तृतीयः सर्गः ॥ [सा० १७५ (३८५) वलंभाओ। नाणफलाभावाओ मिच्छबिट्ठिस्स अन्नाणं ॥१॥ (सदसदविशेषात्, भवहेतुत्वतो यदृच्छोपलम्भात् । ज्ञानफलाभावात् , मिथ्यादृष्टेरज्ञानं ॥ ) ( सा० १७० ) पूर्वान्तर्गतेयं गाथा । ऋग्यजुःसामाथर्वाणो, वेदा अङ्गानि पट् पुनः। शिक्षाकल्पो व्याकरण, छन्दोज्योतिर्निरुक्तयः॥८०४ । ततश्च ॥ षडङ्गी वेदाश्चत्वारो, ममांसाऽऽन्वीक्षिकी तथा । धमशास्त्रं पुराणं च, विद्या एताश्चतुर्दश ॥८०५॥ तथा ॥ आयुवेंदो धनुर्वेदो, गान्धर्व चार्थशास्त्रकम् । चतुर्भिरेतेः संयुक्ताः, स्युरष्टादश ताः पुनः ॥ ८०६ ॥ अपूर्णदशपूर्वान्तमपि सम्यक् श्रुतं भवेत् । मिथ्यात्विभिः संगृहीतं, मिथ्याश्रुतं विपर्ययात् ॥ ८०७ ।। हन्यशेषकालावैः, सामन्तं भवनि शुतम् । अनाद्यपर्यवसितमपि ज्ञेयं तथैव च ।। ८०८६ एकं पुरुषमाश्रित्य, सायन्तं भवति श्रुतं । अनाद्यपर्यवसित, भूयसस्तान् प्रतीत्य च ।। ८०९ ॥ भवान्तरं गतस्याशु, पुसो यन्नश्यति श्रुतम् । कस्यचित्तद्भव एव, मिथ्यात्वगमनादिभिः ॥ ८१० ॥ तदुक्तं विशेषावश्यके ॥ “चउदसपुवी मणुओ, देवत्ते तं न संभरह सव्वं । देसंमि होइ भयणा, सट्ठाणभवे वि भयणा उ॥१॥" [चतुर्दशपूर्वी मनुजो देवत्वे तन्न मिरति सर्वं ।। देशे भवति भजना, स्वस्थानभवे पि भजना तु] ( सा० १७१) देशे पुनरेकादशाङ्गलक्षणे इति कल्पचूर्णिः (सा० १७२) । स्वस्थानभव इति मनुष्यभवेऽपि तिष्ठतो भजना ॥ तत्र श्रुतज्ञाननाशकारणान्यमूनि ॥ 'मिच्छभवंतरकेवलगेलन्नपमायमाइणानासोति [मिथ्यात्वभवान्तरग्लानत्वप्रमादादिना नाश इति ] (सा० १७३) षष्ठाङ्गचतुर्दशाध्ययने तु तेतलिमन्त्रिणः पूर्वाधीत