________________
(३८८) ॥ श्रुतज्ञानचतुर्दशमेदव्याख्याविचारः ॥ द्विार शाः । प्रश्नव्याकरणं चैव, विपाकश्रुतमेव च ॥ ७९१ ॥ परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिकाः ५ पञ्च । स्युदृष्टिवादभेदाः, पूर्वाणि चतुर्दशापि पूर्वगते ॥ ७९२ ॥ गी. तिः । तानि वम उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवाद स्यात् । अस्तेर्ज्ञानात्सत्वात्तदात्मनः कर्मणश्च परम् ॥ ७९३॥ प्रत्याख्यान विद्याप्रवादकल्याणनामधेये च । प्राणावायं च किलारिशालमथ लोकबिन्दुसारमिति ॥ ७९ ॥ गीतिः ॥ दृष्टिवादः पञ्चधाऽयमङ्गं बादशमुच्यते । उपाङ्गमूलसूत्रादि, स्यादनात्मकं च तत् ॥७९५॥ एवं च ॥ यदुक्तमर्थतोऽर्हद्भिः, संहब्धं सूत्रतश्च यत् । महाधीभिर्गणधरैस्तत्स्यावङ्गात्मकं श्रुतम् ॥ ७९६ ॥ ततो गणधराणां यत्पारम्पर्याप्तवाङ्मयैः । शिष्यप्रशिष्यैराचायः, प्राज्यवाङ्मतिशक्तिभिः ॥ ७९७ ॥ कालसंहननायुर्दोषादल्पशक्तिधीस्पृशाम् । अनुग्रहाय संदृब्धं, तदनङ्गात्मकं श्रुतं ॥ ७९८ ।। सृष्टान्यज्ञोपकाराय, तेभ्योऽप्यक्तिनर्पिभिः । शास्त्रैकदेशसंबद्धान्येवं प्रकरणान्यपि ॥७९९ ॥ एतल्लक्षणं चैवम् ।। शास्त्रकदेशसंबद्धं,शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम, अन्धभेद विपश्चितः ॥ ८०० ॥ एवं च वक्तृवैशिष्टयादस्य द्वैविध्यमीरितम् । वस्तुतोऽहत्प्रणीतार्थमेकमेवाखिलं श्रुतम् ॥८०१॥ तथोक्तं तत्त्वार्थभाष्ये॥ वक्तृविशेषाद वैविध्यमिति' (सा. १६९)।किञ्च॥ व्याकरणच्छन्दोऽलकृतिकाव्यनाट्यतर्कगणितादि । सम्यग्दृष्टिपरिग्रहपूतं सम्यक्श्रुतं जयति ॥ ८०२ ॥ मिथ्याश्रुतं तु मिथ्यात्विलोकः स्वमतिकल्पितम् । रामायणभारतादि, वेदवेदाङ्गकादि च ॥ ८०३ ॥ उक्तं च भाष्यकृता। सदसदविसेसणाओ,भवहेउजहिच्छिओ