________________
२६W ॥श्रीलोकमकाशे तृतीयः सर्गः ॥ (सा० १६८ (३८) रं वेडितादिकं ) ( सा० १६५ ) अयं भावः ॥ कासितक्ष्वेडिताद्य यन्मामाह्वयति यक्ति वा । इत्याद्यन्याशयग्राहि, तत्स्यात् श्रुतमनक्षरम् ।। ७८५ ॥ इह च शिरःकम्पनादिचेष्टानां पराभिप्रायज्ञानहेतुत्वे सत्यपि श्रवणाभावान्न श्रुतत्वं, त. दुक्तं विशेषावश्यकसूत्रवृत्तौ ॥ “रुढीइ तं सुझं सुच्चइति चेट्ठा न सुच्चइ कयावि"त्ति । (रूढ्या तत् श्रुतं श्रूयते इति, चेष्टा न श्रूयते कदापीति) (सा० १६६) उक्तन्यायेन श्रुतत्वप्राप्तौ समानितायामपि तदेवोच्छ्वसितादि श्रुतं न शिरोधूननकरचालनादिचेष्टा, यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियमितिकर्मग्रन्धवृत्ती तु शिरःकम्पनादीनामप्यनक्षरश्रुतत्वमुक्तं ॥ तथा च तद्मन्थः ॥ अनक्षरश्रुतं वेडितशिरःकम्पनादिनिमित्तं मामाह्वयति वारयति वेत्यादिरूपमभिप्रायपरिज्ञानमिति [सा०१६७] ॥स्यादीर्घकालिकी संज्ञा, येषां ते संझिनो मताः। श्रुतं संज्ञिश्रुतं तेषां, परं वसंज्ञिकश्रुतम् ॥७८६|| सम्यकुश्रुतं जिनप्रोक्तं, भवेदावश्यकादिकम् । तथा मिथ्याश्रुतमपि, स्यात्सम्यग्दृपरिग्रहात् ॥ ७८७ ॥ आवश्यकं तदपरमिति सम्यक् श्रुतं द्विधा । पोढा चावश्यकं तत्र, सामायिकादिभेदतः ॥ ७८८ ॥ तथाहि ॥ सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउसग्गो पच्चक्खाणं चेति । (सामायिकं चतुर्विंशतिस्तवः वन्दनकं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानमिति ) ( सा० - १६८ ॥ आवश्यकेतरच्चाङ्गानगात्मकतया द्विधा अङ्गान्येकादश दृष्टिवादश्चाङ्गात्मकं भवेत् ॥ ७८९ ॥ आचाराङ्गं सूत्रकृतं, स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यग. ज्ञाताधर्मकथापि च !॥ ७९० ॥ उपासकान्तकृदनुत्तरोपपातिकाह