________________
(३८६) ॥ ज्ञानद्वारे श्रुतज्ञानचतुर्दशभेदविचारः ॥ द्वार) मनन्तं दशमं श्रुतम् !' एकादशं गरारूपनगमं शादर्श पुनः ॥ ७७६ ॥ त्रयोदशं त्वङ्गरूपमङ्गबाह्यं चतुर्दशम् । प्रायो व्यक्ता अमी भेदास्तथापि किश्चिदुच्यते ॥ ७७७ ॥ तत्राक्षरं विधा संज्ञाव्यञ्जनलब्धिभेदतः । तत्र संज्ञाक्षरमेता लिपयोऽष्टादशो. दिताः ॥ ७७८ ।। तथाहि-हंसलिवी १ भूअलिबी २ जक्खा ३ तह रक्खसी ४ य बोद्धव्या । उड्डी ५ जवणी ६ तुरक्की ७ कोरा ८ दविडी ९ य सिंधविआ १० ॥१॥ मालविणि ११ नडि १२ नागरि, १३ लाडलिवी १४ पारसि १५ य बोद्धब्बा । तह अनिमित्ती अ लिवी १६, चाणक्की १७ मूलदेवी १८य ॥२॥(हंसलिपि तलिपियक्षा तथा राक्षसी बोद्धच्या उड्डी यवनी तुरुष्कीकीरी द्राविडो च सैन्धवी मालवी नटी नागरी लाटलिपिः पारसी च बोद्धव्या तथा नैमित्तिको चलिपिः चाणाक्यी मूलदेवी च)(सा. १६४) अकारादिहकारान्तं, भवति व्यखनाक्षरम्।अज्ञानात्मकमप्येतद्,द्वयं स्यात् श्रुतकारणम् ।७७९॥ ततः श्रुतज्ञानतया,प्रज्ञप्तं परमर्षिभिः। लब्ध्यक्षरं त्वक्षरोपलब्धि. रर्थावबोधिका ॥ ७८० ॥ तच्च लब्ध्यक्षरं षोढा, यत् श्रोत्रादिभिरिन्द्रियैः । बोधोऽक्षरानुविद्धः स्याच्छब्दार्थालोचनात्मकः ॥ ७८१ ॥ यथा शब्दश्रवणतो, रूपदर्शनतोऽथवा । देवदत्तोऽयमित्येवंरूपो बोधो भवेदिह ॥ ७८२ ॥ एवं शेषेन्द्रियभावना कार्या ॥ तैरक्षरैरभिलाप्यभावानां प्रतिपादकम् । अक्षरश्रुतमुद्दिष्टमनक्षरश्रुतं परम् ॥ ७८३ ॥ तथोक्तम् ।। उससि नीससिअं, निच्छुढं खासि च छीअं च । निस्संघिअमणुसारं अणक्खरं छेलियाईयं ॥७८४॥ (उच्छ्वसितं निःश्वसितं निष्ट्यूतं कासितं च क्षुतं च । निःसिंधितमनुस्वारं अनक्ष