________________
२६म) ॥ श्रीलोकमसाशे तृतायः सर्गः ॥ (सा० १६०) (३८३) नी मांगणी करी, खुमो पाहता छतां पण चण्डप्रयोत राजानी नगरीमायोज चण्डप्रयोत राजा बांधीने लइ जवाया ते विगैरे अभयकुमाग्नी पारिणामिको बुद्धि जाणी.) एयी पांचमी पृद्धि तो अरिहंतोर पण दीठी नधी ( अर्थात् बुद्धि चा. रज छे पण पांचमी बुद्धि छेज नहिं ॥७५९॥ कारणके लोकमां मति के प्रकारनी जछे.तेमांजे शास्त्रवडे संस्कार पामेली पुद्धिथी शास्त्रोक्त पदार्थोना विचार करवायडे उत्पन थपेली ते प्रथम श्रुतनिश्रित कहेवाय छे ॥७६०॥ अने सर्वथा शास्त्रना सरिहित जीवने तेवा मकारना क्षयोपशमयी उत्सम थयेली बुद्धि ते अश्रुतनि श्रित कहेबाप ॥७२॥ पूर्व कहेलो आ चार बुद्धिमां सर्वे अश्रुतनिश्रितबुद्धिो अंतर्गत याय है, माटे पांचमी बुद्धिनो संभव नथी. ॥ ७६२ ॥ ए भावार्थ नंदी सूत्रनी वृत्ति अने ठाणांग सूत्रनी वृत्ति वगरेमा फह्यो छे तथा पूर्व व्यतीनगयेला संरख्यात भवने प्रगट करनार जे जातिस्मरण शान ते पण स्मृतिरूप शेवायी निश्चय मतिज्ञाननो ज भेद है ॥ ७६३ ॥ जे कारणधी आचारांगनी टीकामा काछ के-"जातिस्मरण शान ते आमिनिबोधिक (मतिज्ञान) वि. शेप डे" ए प्रमाणे मतिज्ञानतुं स्वरूप कार्यु.
श्रूयते तत् श्रुतं शब्दः, स श्रुतज्ञानमुच्यते। भावश्रुतस्य हेतुत्वाद्धेतौ कार्योपचारतः ॥७६।। श्रुताच्छब्दादुत ज्ञानं, श्रुतज्ञानं तदुच्यते । श्रुतग्रन्यानुसारी यो, बोधः श्रोत्रमनःकृतः ॥७६५॥ ननु श्रुतज्ञानमपि श्रोत्रेन्द्रियनिमित्तकम् ।तन्मतिज्ञानतः कोऽस्य,भेदो? यत्कथ्यते पृथक्॥७६६॥ अत्रोच्यते ॥ वर्तमानार्थविषय, मतिज्ञानं परं ततः । गरीयोविषयं त्रैकालिकाथेविषयं श्रुतम् ।। ७६७ ॥ विशुद्धं च व्यवहितानेकसूक्ष्मार्थदर्शनात् । छद्मस्थोऽपि श्रुतबलादुच्यते श्रुतकेवली ।। ७६८ ।। तदुक्तं ॥ "न य णं अणाइसेसी, बियाणइ एस छउमथो"त्ति (नचैनमनतिशयो विजानात्येव छद्मस्थ इति सा. १६१) ॥ जीवस्य ज्ञस्वभावस्वान्मतिज्ञानं हि शाश्वतम् । संसारे भमतोऽनादौ, पतितं न कदापि यत् ॥ ७६९ ।। अक्षरस्यानन्त