________________
(३७६) ॥ ज्ञानद्वारे मनिज्ञानभेदोन्पत्तिकयादिषुद्धिचतुष्कविचारः ॥ (शार रोहकादिवत् ॥ ७५१ ॥ गुरूणां विनयात्प्राप्ता, फलदाऽत्र परत्र च । धर्मार्थकामशास्त्रार्थपटुबनयिकी मतिः ।। ७५२ ।। नैमित्तिकस्य शिष्येण, विनीतेन यथोदितः । स्थविराया घ. टध्वंसे, सद्यः सुतसमागमः ॥ ७५३।। शिल्पमाचार्योपदेशाल्लब्धं स्यात्कर्म च स्वतः । नित्यव्यापारश्च शिल्पं, कादाचिके तु कम वा ॥ ७५४ ॥ या कर्माभिनिवेशोत्थलब्धतत्परमार्थिका । कर्माभ्यासविचाराभ्यां, विस्तीर्णा तद्यशःफला ॥ ७५५ ॥ तत्तत्कर्मविशेषषु, समर्था कार्मिकी मतिः । केषुचिद दृश्यते सा च, चित्रकारादिकारुषु ॥७५६ ॥ सुदीर्घकालं यः पूर्वापरालोचनादिजः । आत्मधर्मः सोऽत्र परीणामस्तत्प्रभवा तु या ॥ ७५७ ॥ अनुमानहेतुमात्रदृष्टान्तैः साध्यसाधिका ।क्योविपाकेन पुष्टीभूताऽभ्युदयमोक्षदा।।७५८ ॥ अभयादेवि ज्ञेया, तुर्या सा पारिणामिकी । आभ्योऽधिका पञ्चमी तु, नार्हताऽप्युपलभ्यते ॥ ७५९ ॥ त्रिभिर्विशेषकम् ॥ यद् धैव मतिलोंके, प्रथमा श्रुतनिश्रिता | शास्त्रसंस्कृतबुद्धस्सा, शास्त्रार्थालोचनोद्भवा ॥ ७६० ॥ सर्वथा शा. खसंस्पर्शरहितस्य तथाविधात् । क्षयोपशमतो जाता, भवेदश्रुतनिश्रिता ॥ ७६१ ।। सर्वाप्यन्तर्भवत्यस्मिन्, मतिरश्रुतनिश्रिता । यथोक्तधीचतुष्केऽतः, पञ्चम्या नास्ति संभवः॥७६२॥ इदमर्थतो नन्दीसूत्रवृत्तिस्थानाङ्गमूत्रवृत्त्यादिषु । (सा० १५६ -१५९) जातिस्मृतिरप्यतीतसंख्यातभवबोधिका । मतिज्ञानस्यैव भेदः, स्मृतिरूपतया किल ॥ ७६३ ॥ यदाहाचाराङ्गटीकायां-जातिस्मरणं चाभिनिबोधिकविशेष इति (सा० १६०)॥ इति मतिज्ञानं ॥