________________
(३७२) ॥ ज्ञानछार मनिज्ञानप्रभेदबहुबहुविधादिस्वरूपनिरूपणम् ॥ (दार दन्याः । संदिग्धासंदिग्धध्रुवाध्रुवाख्या मतेर्भेदाः ॥ ७३९ ॥ तथाहि ।। आस्फालिते तूर्यवृन्द,कश्चिद्यथैकहेलया। भेरीशब्दा इ. यन्तोऽत्रैतावन्तः शङ्खनिःस्वनाः ।। ७४०॥ इत्थं पृथक् पृथक् गृहणन् , बहुग्राही भवेदथ । ओघतोऽन्यस्तूर्यशब्दं गृहन्नबहुवि. भवेत् ॥ ७४१ ॥ माधुर्यादिविविधबहुधर्मयुक्तं वेत्ति यः स बहुविधवित् । अबहुविधवित्तु शब्द, वेत्त्येकठ्यादिधर्मयुतम् ।। ७४२ ॥ वेत्ति कश्चिदचिरेण, चिरेणान्यो विमृश्य च । क्षिप्रा. क्षिप्रग्राहिणौ तौ, निर्देष्टव्यौ यथाक्रमम् ॥ ७४३ ॥ लिङ्गापेक्ष वेत्ति कश्चिद, ध्वजेनेव सुरालयम् । स भवन्निधितग्राही, परो लिङ्गानपेक्षया ॥७४४ ॥ निःसंशयं यस्तु वेत्ति, सोऽसंदिग्धवि. दाहितः । ससंशयं यस्तु वेत्ति, संदिग्धग्राहको हिस: shi . ज्ञाते य एकदा भूयो, नोपदेशमपेक्षते । ध्रुवग्राही भवेदेष तदन्योऽवविद्भवेत् ॥ ७४६ ॥ नन्वेकसमयस्थायी, प्रोक्तः प्राच्यैरवग्रहः । सम्भवन्ति कथं तत्र, प्रकारा बहुतादयः ? ॥७४७॥ सत्यमेतन्मतः किन्तु, द्विविधोऽवग्रहः श्रुते । निश्चयारक्षणिको व्यावहारिकश्वामितक्षणः ॥७४८ ॥ अपेक्ष्यावग्रहं भाव्यास्ततश्च व्यावहारिकम् । भेदा यथोक्ता बहुतादयो नैश्चयिके तु न ॥ ७४९ ॥
तथोक्तं तत्त्वार्थवृत्तौ ॥ ननु चावग्रहः एकसामयिकः शास्त्रे निरूपितो, न चैकस्मिन् समये चैवैकोऽवग्रह एवंविधो युक्तोऽल्पकालत्वादिति, उच्यते, सत्यमेवमेतत्, किंतु अवग्रहो हिधा नैश्चयिको व्यावहारिकश्च, तत्र नैश्चयिको नाम सामान्यपरिच्छेदः, स चैकसामयिकः शास्त्रेऽभिहितस्ततो नैश्चयिका