________________
२६) ॥श्रीलोकनकाशे तृतीयः सर्गः (सा० १५३) (३६९) . हि । केवलं हेतुतामोधज्ञानेऽस्मिन्ननुते च यत् ॥७३॥ यत्तु जाग्र
दवस्थायामुपयुक्तस्य चेतसा । स्पर्शादिज्ञानमेतच्चेन्द्रियानिन्द्रियहेतुकम् ।।७३१॥ इदमर्थतस्तत्त्वार्थवृत्ती ॥(सा०१५१) अथ प्रकृतं ॥ एवमर्थावग्रहहा, अवायधारणा इह । स्युश्चतुर्विशतिः षड्भि-हता इन्द्रियमानसैः ॥ ७३२ ॥ व्यंजनावग्रहः पूर्वोदितैश्चतुभिरन्विताः । स्युस्तेऽष्टावितिभंदा,मतिज्ञानस्य निश्चिताः ॥ ७३३ ।। भगवतीवृत्तौ तु ॥ (सा०१५२) पोढा श्रोत्रादिभेदेनावायश्च धारणापि च । इत्येवं द्वादशविध, मतिज्ञानमुदाहृतम् ।।७३४॥ द्वादशेहावग्रहयोश्चत्वारो व्यंजनस्य च । उक्ता भेदाः षोडशैते, दर्शने चक्षुरादिके ॥७३५।। यदाह भाष्यकार:-- "नाणमवायधिईओ,दसणमि जहोग्गहेहाओ"(ज्ञानमपायधृतयः, दर्शनमिष्टं यथा वग्रहेहाः) [सा० १५३] । नन्वष्टाविंशतिविधं, मतिज्ञानं यदागमे । जेगीयते तन्न कथमेवमुक्ते विरुध्यते ? ॥ ७३६ ॥ अत्रोच्यते ॥ मतिज्ञानचक्षुरादिदर्शनानां मिथो भिदम् । अविवक्षित्वैव मतिमष्टाविंशतिधा विदुः ॥ ७३७ ॥
अर्थः-व्यञ्जनायग्रहनु अघ० काळप्रमाण आवलिकानो असंख्यातमो भा. गछे, अने उत्कृष्टकाळ श्वासोच्छ्वास पृथक्व छे. ॥ ७०७ ॥ ते ध्यानाव० श्रो
-जिला- घाण अने स्पर्शन इन्द्रियथो उत्पन्न थयेलो ए प्रमाणे चार प्रकारनो थे, अने चक्षु नथा मनने अप्राप्यकारीपणु होचाथी ए बेनो व्यबनाव० नयी. ॥ ७०८ ॥ " आ कंडक छे. "" ए प्रकारे शब्दादिकनो जे कंडक स्पष्टनर बोध थाय ते आ अर्थावग्रह कहवाय छे. ॥ ७०९॥ निश्चयनये अर्थावग्रहनो का ? समय प्रमाण छे, अने व्यावहारिक अर्थाव नो काल अन्नम० हे. ॥ ७१० ॥ ग्राण करेला ने विषयोना धर्म (स्वभाव-गुण) शोधवा [चितवन] रूप जे ईहा नेनु काळभमाण एक अन्तम० छ. ॥ ७११ ॥ तथा चितवन करेला ते विषयनो "अमुक विषयज छ' एम निश्चय करवी ते अवाय--अपाय कडेवाय. एनो काळ पण अन्तर्मु. के. ॥ ७१२ ॥ मनवडे निर्णय करेल ने विषयने धारी राखवो (या