________________
(३६८)
|| ज्ञानद्वारे मतिज्ञानभेदप्रभेदविचारः ॥
3
"
पूर्व, श्रोत्रेण शब्दसंहतिः । ततश्च किञ्चिदश्रौषमित्यर्थावग्रहो भवेत् ॥ ७१५ ॥ ततः स्त्र्यादिशब्दनिष्ठं, माधुर्यादि विचिन्तयेत् । इयमोहा ततोऽवायो, निश्चयात्मा धृतिस्ततः ॥ ७१६ ॥ एवं गन्धरसस्पर्शेष्वपि भाव्या मनीषिभिः । प्राणजिह्वास्पर्शनानां व्यंजनावग्रहादयः ॥ ७१७ || व्यंजनावग्रहाभावाच्चक्षुर्मानसयोः पुनः । चत्वारोऽर्थावग्रहाद्या, धारणान्ता भवन्ति हि ।। ७१८ ।। यथा प्रथमतो वृक्षे, चक्षुगोचरमागते । किञ्चिदेतदिति ज्ञानं, स्यादर्थावग्रहो ह्ययम् ॥ ७१९ ॥ ततस्तद्वतधर्माणां समीक्षेहा प्रजायते । निश्चयस्तरुरेवायमित्यवायस्ततो भवेत् ॥ ७२० ॥ ततस्तथानिश्चितस्य, धरणं धारणा भवेत् । भाव्यते मनसोऽप्येवमथार्थावग्रहादयः ॥ ७२१ ॥ यथा हि विस्मृतं वस्तु, पूर्व किञ्चिदिति स्मरेत् । ततश्च तद्वता धर्माः, स्मर्यन्ते लीनचेतसा || ७२२ ॥ ततश्च तत्तद्धर्माणां स्मरणात्तद्विनिश्चयः । ततः स्मृत्या निश्चितस्य पुनस्तस्यैव धारणम् ॥ ७२३ || अनिन्द्रियनिमित्तं च मतिज्ञानमिदं भवेत् । अत एव त्रिधैतत्स्यादाद्यमिन्द्रियहेतुकम् ॥ ७२४ ॥ अनिन्द्रियसमुत्थं चेन्द्रियानिन्द्रियहेतुकम् । तत्रायमेकाक्षादीनां मनोविरहिणां हि यत् ॥ ७२५ ॥ केवलं हीन्द्रियनिमित्तकमेव भवेदिदम् । अभावान्मनसो नास्ति, व्यापारोऽत्र मनागपि ॥ ७२६ ॥ अनिन्द्रियनिमित्तं च, स्मृतिज्ञानं निरूपितम् । व्यापाराभावतोऽक्षाणां तदक्षनिरपेक्षकम् ॥ ७२७ ॥ ओघज्ञानमविभक्तरूपं यदपि लक्ष्यते । वल्ल्यादीनां वृतिनीत्राद्यभिसर्पणलक्षणम्॥७२८ तदप्यनिन्द्रियनिमित्तकमेव प्रकीर्त्यते । हेतुभावं भजन्तीह, नाक्षाणि न मनोऽपि यत् ॥ ७२९ ॥ मत्यज्ञानावरणीयक्षयोपशम एव
"
·
(डार