________________
[२६९) ॥ श्रीलोकप्रकाशे तृतीयः सर्गः । [सा० १४९} (३६३) यसंश्लिष्टाः स्पर्शायाकारपरिणताः पुद्गलाभण्यन्ते व्यञ्जनं, विशिष्टार्थावग्रहकारित्वात् , तस्य व्यञ्जनस्य परिच्छेदकोऽव्यक्तोऽवग्रहो भण्यते,अपरोऽपि तस्मान्मनाग् निश्चिततरः किमप्येतदित्येवंविधः सामान्यपरिच्छेदोऽवग्रहो भण्यते, ततः परमीहादयः प्रवर्तन्ते इति (सा०१४९) रत्नाकरावतारिकायां चावग्रहलक्षणमेवमुक्तम् ॥"विषयविषयिसन्निपातानन्तरसमुद्भुतसत्तामानगोचरदर्शनाजातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रह" इति । विषयः-सामान्यविशेषात्मकोऽर्थों, विषयी चक्षुरादिस्तयोः,समीचीनो-भान्त्याद्यजनकत्वेनानुकूलो, निपातो-योग्यदेशाद्यवस्थान,तस्मादनन्तरं,समुद्भुतम्-उत्पन्नं,यत्सतामात्रगोचरं-निःशेषविशेषवैमुख्येन सन्मात्रविषय,दर्शनं निरा. कारो बोधः,तस्माज्जातम्, आय, सत्वसामान्यादवान्तः सामान्याकारैः-मनुष्यत्वादिभिर्जातिविशेषैः, विशिष्टस्य वस्तुनो यद् ग्रहणं ज्ञान तदवग्रह इति नाम्नाऽभिधीयत इति ॥(सा०१५०) अत्र च प्राच्यमते दर्शनस्यावकाशं न पश्यामो,द्वितीयमते च व्यं. जनावग्रहावकाशं न पश्यामः, तदत्र तत्त्वं बहुश्रुतेभ्योऽवसेयं वक्ष्यमाणो वा महाभाष्याभिमतो व्यंजनावग्रहादीनां दर्शनस्य चाभेदोऽनुसरणीय इत्यलं प्रसङ्गेन ॥
१ श्रीवादिदेवरि महाराजे रचेला आठ परिच्छेदमय सूत्रस्वरूप प्र. माणनयतत्त्वालोकालङ्कार" नामना ग्रन्धना श्रीजा परिच्छर्नु आ मुत्र . •आ प्रन्य उपर ८४००० श्लोक प्रमाण 'स्थानावरत्नाकर' नामनो स्त्रोपावृहदवृत्ति 2 अने नेमना शिव्य श्रीरत्नप्रभमगि महाराजे रत्नाकगवता रिका ' नामनी लघुत्ति अनाषी छे. कमभाग्ये स्याजादरानाफर मपूर्ण उपलब्ध यतो नथी. घटक त्रुटफ भाग मल्टीने लगभग २००७ (वीस हजार )लोक प्रमाण मळे छ. रत्नाकराषतारिकानां पाद अन्धकारश्री उपाध्यायश्री घिमयषिमयजी महाराजे मूळमां दाखल करेल छे. अने वृहदवृत्ति म्याहार