________________
(१६२) || ज्ञानद्वारे मतिज्ञानप्रभेदव्यञ्जनावग्रहस्वरूपनिरूपणम् ॥ (द्वार
क्षेत्रस्पर्शना- सम्यक्त्व अने सर्वविरतिनी जन्यथी लोफनो असंख्यात - म्रो भाग, उत्कृष्टथी सर्वलोक श्रुतसामायिकमी, लोक, देशवितिनी लोक स्पर्शना जाणवी.
इत्यादि घणो विचार ले, विशेषजिज्ञलए विशेषावश्यकटीका- आवश्यकटीका विगेरे ग्रन्धो अवलोकचा.
॥ इति दृष्टिद्वारविचारः ॥
Tag:
2
मतिश्रुतावधिमनःपर्यायाण्यथ केवलम् । ज्ञानानि पञ्च तत्राद्यमष्टाविंशतिधा स्मृतम् ॥ ७०१ ॥ तथाहि || अवग्रहेहावायाख्या, धारणा चेति तीर्थपैः । मतिज्ञानस्य चत्वारो, भूलभेदाः प्रकीर्त्तिताः ॥ ७०२ ॥ शब्दादीनां पदार्थानां प्रथमग्रहणं हि यत् । अवग्रहः स्यात्स द्वेधा, व्यञ्जनार्थविभेदतः || ७०३ ॥ व्यज्यन्ते येन सद्भाव, दोपेनेव घटादयः । व्यञ्जनं ज्ञानजनक, तच्चोपकरणेन्द्रियम् ॥७०४ || शब्दादिभावमापन्नो, द्रव्यसंघात एव वा । व्यज्यते यद् व्यजनं तदितिव्युत्पत्त्यपेक्षया ॥ ७०५ ॥ ततश्च ॥ व्यञ्जनैर्व्यञ्जनानां यः, सम्बन्धः प्रथमः स हि । व्यंजनात्रमहोऽस्पष्टतरात्रवोधलक्षणः ||७०६ ॥ अस्य व स्वरूपमेवं तत्त्वार्थवृतौ ॥ यदोपकरणेन्द्रियस्य स्पर्शनादि (देः) पुन: स्पर्शाद्याकारपरिणतेः सम्बन्ध उपजातो भवति न च किमप्येतदिति गृह्णाति, किंव्वव्यक्त (वि)ज्ञानोऽसौ सुसमन्तादि सूक्ष्मावबोधसहितपुरुषवदिति, तदा तैः स्पशर्नाद्युपकरणेन्द्रियसंश्लिष्टेर्या च यावती च विज्ञानशक्तिरात्रिरस्ति सैवविघा विज्ञानशक्तिरवग्रहाख्या, तस्य स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टस्पर्शाद्याकारपरिणतपुद्गलराशेर्व्यञ्जनाख्यस्य ग्राहिका - same इति भण्यते, तेनैतदुक्तं भवति - स्पर्शनायुपकरणेन्द्रि