________________
---
..--
.
. (३४२) _ ॥ मिथ्यात्वभेदपूर्वकतत्स्वरूपमिश्रष्टिविचारः ॥ (द्वार कादि बहुभेदम् ॥१॥ मिश्रादः न रागद्वेषौ जिनधर्मे अन्तर्मुह- . से यथाऽन्ने । नालिकेरद्वीपमनुजानां मिथ्यात्वं जिनधर्मविपरीतम्) ॥ ६९२ ॥ गुणस्थानकमारोहे वेवमुक्तम् ॥ " जारयन्तरसमुभूतिर्वडवाखरयोर्यथा । गुडदनोः समायोगे, रसभेदा. न्तरं यथा ॥ १॥ तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः । मिश्रोऽसौ जायते तस्माद्भावो जात्यन्तरात्मकः ।२।(सा०१४९.) सम्यग्मिथ्यादृशः स्तोकास्तेभ्योऽनन्तगुणाधिकाः। सम्यग्दृशस्ततो मिथ्यादृशोऽनन्तगुणाधिकाः॥७०० ॥ इति दृष्टिः २५॥
अर्थ-मिथ्यात्यनुं स्वरूप-श्री जिनेश्वर कहला वस्तुतवथी जे विपर्यासपणुं ( विपरीतपणु) ते मिथ्यावृष्टि कहेवाय, ने मिथ्याष्टिमि. थ्यावी जीवोने होप छे अने ते मिथ्यान्व ५ प्रकारर्नु मानेल छ । ६८८।। हेल्लं आभिग्राहक, बीर्जु अनभिग्रादिन. अने श्रीज मिथ्याव निश्चय आभिनिवेशिक कहेल छ ॥६८९॥ चोथु सांशयिक नामे अने छल्लं अनाभोगिक मिथ्यात्व छ. त्यां अभिग्रह ( एटले स्वीय स्वीकार ) थी उत्पन्न थयेलुं ते आभिन० मिथ्यात्व कईल. ॥ ६९० ॥ ए मिथ्यात्वथी जीव अनेक मकारनां कुदर्शनोमां आ एक दर्शनज श्रेष्ट छ पण वीजु नहिं; ए प्रमाणे माने छे, ॥ ६९१ ॥ तथा जेना कशधी जीव मध्यस्थपणाना कारणथी सर्व दशनों (धर्म) शुभ छ एम माने ते अनाभिग्रहिक मिथ्या० मानेल छे ।। ६९२ ।। नया जेनाथी गोष्ठामाहिल वगैरेनी पेठे पोनाना कुदर्शनमा (खोटा मन्तव्यमां) जे कदाग्रह थाय ते आभिनिवेशिक मिथ्या कडेवाय. ॥६९३ । तथा जेनाथी
आ मिथ्यात्वना प्रकारान्तरे वीजा भेदोनो अन्तर्भावकरी संक्षेपयी पण मंदो अथवा विस्तारधी अनेक भेवो पण यनाल्या छ, “अभिगहियामण. भिगहिय मिच्छत अभिनियेतिय थैव । समाइयमणाभोगं, तिषिहं वा, अहघाणेगघि ” ॥ ३ ॥ अर्थ-आभिहिक ? अमाभिनहिक २ आभिनिवेशिक ३ लांशयिक । अनाभोगिक ५ र पांच प्रकारे मिथ्यान्व छ, अथवा प्रण भेदे छ, अथवा अनेक भेदे छे. प्रण भेव "तं मिच्छतं जममहहणं मबाण होइ भाषाणं । संसइयमभिग्गहिय अणभिग्गहियं च स तिथि " ॥ १ ॥