________________
२ ) || श्री लोकप्रकाशे तृतीयः सर्गः ॥ [सा० १४८ ] (३४१) ते पण युक्त ज . ॥९॥ अहिं आकर्ष एटले प्रथम ग्रहण अथवा मुकी दीघेलानुं जे ग्रहण करते, एवो भावार्थ आवश्यकवृत्ति वगेरेमां को है. ॥१०॥
मिथ्यादृष्टिर्विपर्यस्ता, जिनोक्ताद्वस्तुतस्त्वतः । सा स्यान्मिथ्यात्विनां तच्च, मिध्यात्वं पञ्चधा मतम् ॥ ६८८ ॥ आभिग्रहिकमार्थ स्यादनाभिग्रहिकं परम् । तृतीयं किल मिध्यात्वमुक्तमाभिनिवेशिकम् ॥ ६८९ ॥ तु सांशयिकाख्यं स्यादनाभोगिकमन्तिमम् । अभिग्रहेण निर्वृत्तं तत्राभिग्रहिकं स्मृतम् ॥ ६९० ॥ नानाकुदर्शनेष्वेकमस्मात्प्राणी कुदर्शनम् । इदमेव शुभं नान्यदित्येवं प्रतिपद्यते ।। ६९९ ॥ मन्यतेऽङ्गी दर्शनानि, यद्वशादखिलान्यपि । शुभानि माध्यस्थ्यहेतुरनाभिग्रहिकं हि तत् ॥ ६९२ ॥ यतो गोष्ठामा हिलादिवदात्मी• यकुदर्शने । भवत्यभिनिवेशस्तत्प्रोक्तमाभिनिवेशिकम् ॥ ६९३ ॥ यतो जिनप्रणितेषु, देशतः सर्वतोऽपि वा । पदार्थेषु संशयः स्यात्तत्सांशयिकमीरितम् ।। ६९४ ।। अनाभोगेन निर्वृत्तमनाभोगिकसंज्ञकम् । यत्स्यादेकेन्द्रियादीनां मिथ्यात्वं पञ्चमं तु तत् ॥ ६९५ ॥ यस्यां जिनोक्ततत्त्वेषु, न रागो नापि मत्सरः । सम्यग्मिथ्यात्वसंज्ञा सा मिश्रदृष्टिः प्रकीर्त्तिता ॥ ६९६ ॥ धान्येfore नरा नालिकेरद्वीपनिवासिनः । जिनोकेषु मिश्रदृशो, न द्विष्टा नापि रागिणः ||६९७॥ यदाहुः कर्मग्रन्थकाराः ॥ जिअ अजिअपुण्णपावासव संवरबंधमुक्खनिज्जरणा । जेणं सद्दहड़ तयं सम्मं खइगाइ बहुभेयं ॥ ६९८ || मीसा न रागदोसो, जिणधमे अंतमुहु जहा अन्ने । नालीअरदीवमणुणो, मिच्छं जिणधम्मविवरी ||६९९|| (सा० १४८ ) ( जीवाजीवपुण्यपापाश्रवसंवरवन्धमोक्ष निर्जरणानि । येन श्रद्दधाति तत् सम्यक्त्वं क्षायि
-