________________
१३३८) । सम्पद्विारे देशविरत्यादिप्राप्तिसामायिकचतुष्कविचारश्च ॥ (द्वार) रणोवसमखयाणं, सागरसंखंतरा हुंति ॥१॥ एवं अप्परिवडिए, सम्मत्ते देवमणुअजम्मेसु । अमयरसेढिवज, एगभवेणं व (च)सबाई ॥२॥(सा०१४६)(सम्यक्त्वे तुलब्धे पल्यपृथक्वेन श्रावको भवेत्। चरणोपशमक्षयाणां सागरसंख्यान्तरा भवंति ॥१॥ एवमप्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु। अन्यतरश्रेणिवजे एकभवेन वा (च) सर्वाणि ॥ २ ॥) इति महाभाष्यसूत्रवृत्यादिषु ।
सम्यक्त्वं च श्रुतं चेति,देशतः सर्वतोऽपि च । विरती इति निदिष्टं, सामायिकचतुष्टयम् ॥१॥चारित्रस्याष्ट समयान, प्रतिपत्तिनिरन्तरम् । शेषत्रयस्य चावल्यसंख्येयांशमितान् क्षणान् ॥ २॥ उत्कर्षेण प्रतिपत्तिकाल एष निरन्तरः । जघन्यतो हो समयौ, चतुर्णामपि कीर्तितः ।। ३॥ हादशपञ्चदशाहोरात्रास्तृतीयचतुर्थयोः । आद्ययोः सप्त विरहो,ज्येष्टोऽन्यश्च क्षणत्रयम् ॥ ४॥ सम्यक्त्वं देशविरतिं, चाप्नोत्युत्कर्पतोऽसुमान् । क्षेत्रएल्योपमासंख्यभागक्षणमितान् भवान् ।। ५॥ चारित्र च भवानष्टी, श्रुतसामायिक पुनः । भवाननन्तान् सर्वाणि, भवमेकं जघन्यतः ॥ ६ ॥ आकर्षाणां खलु शतपृथक्त्वं सर्वसंवरे । स्या सहस्त्रपृथक्त्वं च, त्रयाणामेकजन्मनि ।। ७ ॥ नानाभवेषु चाकर्षा, असंख्येयाः सहलकाः । आयत्रये तुरीय च, स्यात्सहस्त्रपृथक्त्वकम् ॥ ८॥ यत्रयाणां प्रतिभवं, स्युः सहस्रपृथक्त्वम् । असंख्येया भवाश्चेति, युक्तास्तेऽमी यथोदिताः ॥९॥ चारि. छे, अथवा तीन शुभ परिणामना वशयी खपाषी छ घणी कर्मस्थिति जेणे पवा जीवने एका भवने विषे धेमाथी पक श्रेणि शिषायना आ सर्व (कलो-लामो) थाय छे, (मळे छै), कारण ये श्रेणि पक भवने विषे सेवान्तिकमा अभिप्राये थाय ज महि. परग्नु उपशमणि अथवा क्षपकमेणि (बैमाथी एक) पाय छ.
का मार मामायिक स्वरूप प्रभंगयो कहेलं होषाथी को ! थी शह छ,