________________
२५९ ॥ श्रीलोकमकाशे तृतीयः सर्गः। (सा० १४६) [३३७]
मास्था० सम्य० चीजे गुणस्थाने, अने भायोप० सम्प• चोयाथी चार गुण स्थान मुधी होय (४-५-६-७ गुण मुधी होय.) ॥ ६८ ।। औपचामिक सम्य. चोथायी आठ (४थी११) गुण मुधी कहेल छे, अने क्षायिक सम्य० चोथायी अगीआर सुधी (अधी१४सुधी) कहलं छे. ॥६८१॥ अने श्री जिनेवाए वेदक सम्य० चौथायी चार मुधी (४थी ७ सुधी) कहलुछे, ए संबंधि शकी रहेलो अधिक विचार [आगळ आवता] गुणस्थानमकरणथी जाणवो. ॥ ६८ ॥
सम्पयं लभसे जीयो, पायल्या कर्मणा स्थितौ । क्षपितायां ततः पल्यपृथक्त्वप्रमितस्थितौ ॥६८३॥ लभेत देशविरति, क्षपितेषु ततोऽपि च । संख्येयेषु सागरेषु, चारित्रं लभतेऽसुमान् ॥६८४ । एवं चोपशमश्रेणिं, क्षपकणिमप्यथ । क्रमासंख्येयपाथोधिस्थितिहासादवाप्नुयात् ॥६८५॥ एतानभष्टसम्पत्योऽन्यान्यदेवनृजन्मसु । लभेतान्यतरश्रेणिवर्जान कोऽप्येकजन्मनि ॥६८६|| श्रेणिद्वयं चैकभवे सिद्धान्ताभिप्रायेण न स्यादेव, आहुच॥ संम्मत्तमि उ लद्धे, पलिअपुरत्तेण सावओ हुज्जा । च
१ यावत्यां कर्मस्थितौ मम्पकावं लब्धं तन्मध्यान्पल्योपमपृथकावलक्षण स्थितिखण्डे अपिले भाषको देशविरती भवेत । ततोऽपि संख्यात सागरों. पमेषु क्षपितेपु चारित्रमवाप्नोति । ततोऽपि मख्यातेषु सागरोपमेघु क्षतिपूपजमश्रेणी प्रतिपद्यते । ततोऽपि मंख्यातेषु सागरीपमेयु क्षपितेपु अपकणिर्भयतीति ॥ १२२२ । एषमतिपमितमम्यकत्यस्य देवमनुष्यजन्मसु संसरण कुर्वनाऽन्योन्यमनुष्यभषे देशषिरस्यादिलाभो भवति । यदि था नीशभपरिणामवशात् अपितय हुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरणिप्राण्येतानि मर्याण्य. पि भवन्ति । अणिवयं विकस्मिभषे सज्ञान्तिकाभियायेण न भवत्येव, किगायकवोपशमणिः , क्षपश्रेणिर्या भवतीति ।।१२२३॥ (इति यूयोर्गाथयोवृतिः)
भावार्थ:-जेटली कर्मस्थिति रो छस मम्यक्त्व पाम्यो होय मांची पल्योपमपृथक्त्वस्थिति खण्ड खपाव्ये आषक ( देशविरतिधाळो) थाप.
मांधी पण संख्याता सागरोपम खपाठये चारित्र (मविरति) पाम छ.. माथी पण संख्यातासागरोपम खपाव्ये उपशमश्रेणि पामे छ, तेमाथी पण मेंख्यातासागरोपमस्थिति खपाव्य क्षपकणि थाय छे. दंष मनुष्य जन्ममां पतिभ्रमण करता अप्रनिपतित ( नथी नाश पाम्यु) सम्यक्त्ववाळा जीवन बीजा बीजा ( वसचे प्राप्त थता । मनुष्यभषमा दशविरति विगेरेनो लाभ थाय