________________
(३३३)। सम्यग्दृष्टियारे क्षायिकादिस्थिनि-संख्यागुणस्थाननियमविचारश्च द्वार एकः क्षणो वेदकस्योत्कर्षांजघन्यतोऽपि च ६७७ ॥ उत्कर्षादौपशमिक, सास्वादनं च पञ्चशः। वेदक क्षायिकं चैकवारं जीवस्य संभवेत् ।। ६७८ ॥ वारान् भवत्यसंख्येयान्, क्षायोपशमिकं पुनः । अथैतेषां गुणस्थाननियमः प्रतिपाद्यते ॥६७९ ।। सास्वादनं स्यात्सम्यक्त्वं, गुणस्थाने द्वितीयके । तुर्यादिषु चतुर्वेषु, क्षायोपशमिकं भवेत् ॥ ६८० ॥ अष्टासु तुर्यादिष्वीपशमिकं परिकीर्तितम् । तुर्यादिष्वेकादशसु, सम्यक्त्वं क्षायिकं भवेत् ॥६८१ ॥ तुर्यादिषु चतुर्वेषु, वेदकं कोर्तित जिनैः। गुणस्थानप्रकरणाद्विशेषः शेष उह्यताम् ।। ६८२ ।।।
___ अर्थ-क्षायोप० सम्यन्नी स्थिति साधिक ६६ सागरोपम छे ते उत्कृष्ट जाणवी, अने जघ• स्थि० अन्नमु. प्रमाणनी छ.। औपश० सम्य नी उन्क० अने जन ची स्थिति अन्तर्मु० प्रमाण के, अने वास्तविक रीते क्षायि० सम्यः नी सादि अंनत स्थिनि कही छे. ॥ ६७२ ॥ बळी संसारीपणामां क्षायिक मम्य-नी स्थिति उत्कृष्थी साधिक ३३ सागर, अने जपा स्थिति अन्तर्मुके.|| मास्वादन सम्यन्नी उपस्थि६ आवलिका, अने जय० १ समयनी छे, अने उत्कृ० अथवा अन्य यी पण घेदक मम्यनी? समय स्थिनि. ॥ ६७७ ॥ औपश० अने सास्वा० सम्य. जोत्र आग्वा संसारमां पांच वग्वन पामे, अने जीवने घेदक सम्प० अने क्षायिक सम्यः एकज वरवन होय. ॥६७८वळी झायोप० सम्य० असंख्याती वार पामे, हवे ए सम्यक्त्वना गुणस्थाननो नियम कहेवाय छे ।। ६७९ ।।
प्रण चार अच्युते अथषा से चार विजयाविधतुरुक्रमा उत्पन्न यतां षचला मनु. भत्र सहित ६८ सागर थाय त्यारवास मिश्र धा मिध्या० पाम.
२ सिद्धने आश्रयि.
३ मनु०मा क्षायिक मम्य प्राप्त करी विजयादि पांच विमानमा एकचार उत्पन्न था मनुष्यमां आवी मोक्ष जाय तो मनुष्य भवाधिक ३३ मागर याय,
४ क्षायिक सम्य० पामी तुर्तज अपकणि मांडी मोक्ष जना,