________________
२४१ ॥श्रीलोकमकाशे तृतीयः सर्गः ।। (सा. १४५) [३३] म्यति ।। ६६२ ॥ स्वभावादथवोपायाधथा शुद्धं भवेत्पयः । यथोज्ज्वलं स्याद्वस्त्रं वा स्वभावाद्यनतोऽपि च ॥ ६६३ ।। सम्यक्त्वमेवं केषाञ्चिदङ्गिनां स्यान्निसर्गतः। गुरुणामुपदेशेन, केषाश्चित्तु भवेविदम् ।। ६६४ ।। नैश्चयिकं सम्यक्त्वं, ज्ञानादिमयात्मशुद्धपरिणामः । स्याव्यावहारिकं तद्धेतुसमुत्थं च सम्यक्त्वम् ।। ६६५॥ आर्या । जिनवचनं तत्वमिति श्रदधतोऽकलयतश्च परमार्थम् । स यसो भापतस्तु परमार्थविज्ञस्य ६६६ आर्या । क्षायोपशमिकमुत पौद्गलिकतया द्रव्यतस्तदुपदिष्टम् । आत्मपरिणामरूपे च भावतः क्षायिकोपशमिके ते ॥६६७ ॥ गीतिः ॥ कारकरोचकदीपकभेदादेतनिधाऽथवा त्रिविधम् । * ख्यातं क्षायोपशमिकमुपशम क्षायिकं चेति ॥६६८॥ आर्या । जिनप्रणीताचारस्य, करणे कारकं भवेत् । रुचिमात्रकरं तस्य, रोचकं परिकीर्तितम् ॥ ६६९ ॥ स्वयं मिथ्यादृष्टिरपि, परस्य देशनादिभिः। यः सम्यक्त्वं दोपयति, सम्यक्त्वं तस्य दीपकम् ।। ६७० ॥ क्षायोपशमिकादीनां, स्वरूपं तूदितं पुरा । सास्वादनयुते तस्मिंस्त्रये तत्स्याच्चतुर्विधम् ॥ ६७१ ॥ वेदकेनान्विते तस्मिंश्चतुष्के पश्चधाऽपि तत् । सास्वादनं च स्यादीपशमिकं वमतोऽडिनः॥ ६७२ ॥ त्रयाणामुक्तपुंजानां, मध्ये प्रक्षीणयो. ईयोः । शुद्धस्य पुञ्जस्यान्त्याणुवेदने वेदकं भवेत् ।। ६७३ ॥
ए (औपशमिफसम्यक्त्व पामवाना स्वरूपवाळो) फर्मग्रंथनो अभिप्राय करो. अने सिद्धान्नने मते नो अपूर्वकरणवडे ज मिथ्यात्व ३ जातवें फरे. ॥ १४९॥ अहिं सम्यक्त्वने आवरण करनार रसने सपायी विशुद्ध करेला जे मिथ्यात्वनां शुगलो ते उपचारथी [व्यवहारथी] सम्यकस्य कहेवाय छ, ॥ ३५० ॥ अशुद्ध पुनलो ते मिश्रसम्यक्त्व नामना, अने अशुद्ध रहेलां पुरलो ते मिथ्यात्व नामनां