________________
(३३२) सम्पदृष्टिबारे क्षायिकादितभेदनिरूपणम् ॥ (द्वार सम्यक्त्वमोहनीयना पुद्गलना क्षययी जोपने ते ( सम्प० ) वधारे विशुद्ध थाय छ, ।। ६४८ ॥
इदं कर्मग्रन्थमत, सिद्धान्तस्य मते पुनः। अपूर्वकरणेनेव, मिथ्यात्वं कुरुते त्रिधा ।। ६१९ । सम्यक्त्वावारकरसं, क्षपयित्वा विशाधिताः । मिथ्यात्वपुद्गलास्ते स्युः, सम्यक्त्वमुपचारतः ॥ ६५० ।। अर्धशुद्धा अशुद्धाश्च, मिश्रमिथ्यात्वसंज्ञकाः । एवं कोद्रवदृष्टान्तात्, त्रिषु धुजषु सस्वपि ॥६५॥ थदाऽनिवृत्तिकरणात्, सम्यक्त्वमेव गच्छति मिश्रमिथ्यात्वपुजौ तु, तदा जीवोन गच्छति ।।६५२॥पुनः पतितसम्यक्त्वो,यदा सम्यक्त्वमश्नुते । तदाऽप्यपूर्वकरणेनेव पुजत्रय सृजन् ॥६५३॥ करणेनानिवृत्त्याख्येनेव प्राप्नोति पूर्ववत् । नन्वत्रापूर्वकरणे, प्राग्लब्धेऽन्वथता कथम् ॥६५४।। अत्रोच्यते।।अपूर्ववदपूर्व स्यात्, स्तोकवारोपलम्भतः।अपूर्वस्वव्यपदेशो,भवेल्लोकेऽपि दुर्लभे।६५५॥इदमर्थतो विशेषावश्यकवृत्तौ (सा०१४५)। सम्यग्दृष्टिव्यपदेशनिवन्धनमितीरीतम् सम्यक्त्वं त्रिविधं शुद्धश्रद्धारूपं मनीषिभिः॥६५६॥ यदिवेकद्वित्रिचतुःपञ्चभेदं भवेदिदम्। जिनोततत्त्वश्रद्धानरूपमेकविधं भवेत् ॥६५७ ॥ द्विधा नैसर्गिकं चौपदेशिकं चेति भेदतः। भवेनेश्चयिकं व्यावहारिक चेति वा द्विधा ॥ ६५८ ॥ द्रव्यतो भावतश्चेति,द्विधा वा परिकीर्तितम्। तत्र नैसर्गिक स्वाभाविकमन्यद् गुरोगिरा ॥६५९ ॥ यथा पधश्च्युतः कश्चिदुपदेशं विना भृमन् । मार्ग प्राप्नोति कश्चित्तु, मार्गविज्ञोपदेशतैः ॥६६० ॥ यथा वा कोद्रवाः केचित्, स्युः कालपरिपाकतः। स्वयं निर्मदनाः केचिदोमयादिप्रयत्नतः ॥ ६६१ ॥ कश्चिज्ज्वरो यथा दोषपरिपाकाद् ब्रजेत्स्वयम् । कश्चित्पुनर्भेषजादिप्रयत्नेनोपशा