________________
(३२८)। सम्यग्दृष्टिबारेक्षायिकादिनदनिरूपणमवान्तरमाक्षेपपरिहारादि चरिद्वार क्षीणे सप्तके भवेत् । क्षायिकं तद्भवसिद्धेस्त्रिचतुर्जन्मनोऽथवा ॥ ६३९ ॥ तत्त्वार्थभाष्ये चैतषां स्वरूपमेवमुक्तम्-क्षयादि निविधं सम्यग्दर्शन, तदावरणीयस्य कर्मणो दर्शनमोहस्य च क्षयादिभ्य इति, अस्य वृत्तिः-मत्याद्यावरणीयदर्शनमोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते, तेषामेवोपशमाज्जातमुपशमसम्यग्दर्शनमुच्यते,तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमभिदधति प्रवचनाभिज्ञा इति तत्त्वार्थप्रथमाध्याये (सा०१४३)। ननु च ॥ तत्वश्रद्धानजनक,क्षायोपशमिकं यदि। सम्यक्त्वस्य क्षायिकस्य, कथमावारकं तदा ? ॥ ६४० ।। यदि मिथ्यात्वजातीयतया तदपवारकम् । तदात्मधर्मः श्रद्धानं, कथमस्मात्प्रवर्तते ? ॥६४१॥ अत्रोच्यते ॥ यथा - लक्ष्णाभूकान्तःस्था, दीपादेयोतते द्युतिः । तस्मिन् दृरीकृते सर्वात्मना संजम्भतेऽधिकम् ॥ ६४२ ॥ यथा वा मलिन वस्त्र, भवत्यावारकं मणेः । निर्णिज्योज्ज्वलिते तस्मिन्, भाति काचन तत्प्रभा ॥ ६४३ ॥ मलाइ दरोकृते चास्मिन्, सा स्फुटा स्यात्स्वरूपतः । मिथ्यात्वपुद्गलेष्वेवं, रसापवर्तनादिभिः ॥ ६४४ ॥क्षायोपशमिकत्वं द्राक्, प्राप्तेषु प्रकटीभवेत् । आमधर्मात्मकं तत्वश्रद्धानं किञ्चिदस्फुटम् ६४५॥ क्षायोपशमिके क्षीणे, स्फुट सर्वात्मना भवेत् । आत्मस्वरूपं सम्यक्त्वं, तच्च क्षायिकमुच्यते ॥६४६॥ एवं च ॥ तत्त्वश्रद्धानजनकसम्यक्त्वपुलक्षये। कथं श्रद्धा भवेत्तत्त्वे, शडेपाऽपि निराकृता ६४७ तथाहुर्भाष्यकाराः-सो तस्स विसुद्धयरो, जायइ सम्मत्तपो. ग्गलक्खयओ। दिहिच सपहसुद्धब्भपडलविगमे मणूसस्स