________________
२४९) ॥ श्रीलोकमकाशे तृतीयः सर्गः ।। (सा. १४२] (३२७) 'यथा वनभयो दरलेधनः प्राध्याहणं स्थलम् । स्वयं विध्या
यति तथा, मिथ्याखोगदवानलः ॥६३२ ॥ अवाप्यान्तरकरणं, क्षिप्रं विध्यायति स्वयम् । तदोपशमिकं नाम, सम्यक्त्वं लभतेऽसुमान् ॥ ३३ ॥ अत्रायमापशमिकसम्यक्त्वेन सहाप्नुयात् । देशतो विरतिं सर्वविरतिं वाऽपि कश्चन ॥ ६३४ ।। तथोक्तं शतकचूर्णी"-उवसमसम्मट्टिी अंतरकरणे ठिओ कोई देसविरइंपि लभइ, कोई पमत्तापमत्तभावंपि; सासायणो पुण किंपिन लभइत्ति” (सा०१४१) (उपशमसम्यग्दृष्टिरन्तरकरणे स्थितः कोऽपि देशविरतिमपि लभते।कोऽपि प्रमत्ताप्रमत्तभावमपि, सास्वादनः पुनः किमपि न लभते" इति) इति,अर्थतः कर्मप्र* कृतिवृत्तावपि(सा०१४२)। किंच॥ बयते त्यक्तसम्यक्त्वैरुत्कृष्टा. कर्मणां स्थितिः। भिन्नग्रन्थिभिरप्युनो, नानुभागस्तु तादृशः ॥ १ ॥ इदं कार्मग्रन्थिकमतं ॥ भवद्भिन्नग्रन्थिकस्य, मिथ्याहप्टेरपि स्फुटम् । सैद्धान्तिकमते ज्येष्ठः, स्थितिवन्धो न कर्मणाम् ॥२॥ अथ प्रकृतम् ॥ इदं चोपशमश्रेण्यामपि दर्शनसप्तके । उपशान्ते भवेच्छेणिपर्यन्तावधि देहिनाम् ॥६३४॥ तथा ॥ य. थौषधिविशेषेण, जनैर्मदनकोद्रवाः । त्रिधा क्रियन्ते शुद्धाधविशुद्धाशुद्धभेदतः ॥ ६३५ ॥ तथाऽनेनौपशमिकसम्यक्त्वेन पटीयसा । विशोध्य क्रियते त्रेधा, मिथ्यात्वमोहनीयकम् ॥ ६३६ ॥ तत्राशुन्द्धस्य पुञ्जस्योदये मिथ्यात्ववान् भवेत् । । पुनस्यार्थविशुद्धस्योदये भवति मिश्रहम् ॥ ६३७ ॥ उदये शुद्धपुञ्जस्य, क्षायोपशमिकं भवेत् । मिथ्यात्वस्थोदितस्यान्तादन्यस्योपशमाञ्च तत् ॥ ६३८ ॥ आरब्धक्षपकश्रेणेः, प्र.