________________
[३२४ ] ॥ सम्यग्दृष्टिद्वारे ग्रन्ध्यासनस्थजीवत्रयस्वरूपनिरूपणम् ॥ [द्वार सामाइयलाभो होइ अभवस्स गठिमि " ॥ ६१५ ।। (सा० १३९) (तीर्थङ्करादिपूजां दृष्ट्वाऽन्येन वापि कार्येण । श्रुतसामायिक लाभा भवति अभव्यस्य ग्रन्थौ ।) अर्हदादिविभूतिमतिशयवतीं दृष्ट्वा धर्मादेवंविधः सत्कारो देवत्वराज्यादयो वा प्राप्यन्ते इत्येवमुत्पन्नबुद्धेर भव्यस्यापि प्रन्थिस्थानं प्रासस्य भृतिनिमित्तमिति शेषः, देवत्वनरेन्द्रत्वसौभाग्यबलादिलक्षणेनान्येन वा प्रयोजनेन सर्वथा निर्वाणश्रद्धानरहितस्याभव्यस्यापि कष्टानुष्ठानं किञ्चिदङ्गीकुर्वतोऽज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत्, तस्याप्येकादशाङ्गपाठानुज्ञानादिति विशेषावश्यकसूत्रवृत्तौ ॥ (सा०१४०) भव्या अपि वलन्तेऽत्रागत्य रागादिभिर्जि ताः । केचित्कर्माणि वनन्ति प्राग्वद्दीर्घस्थितीनि ते ॥ ६१६॥ केचित्तत्रैव तिष्ठन्ति तत्परीणामशालिनः । न स्थितीः कर्मणामेते, वर्द्धयन्त्यल्पयन्ति वा ॥ ६१७ ॥ चतुर्गतिभवा भव्याः, संज्ञिपर्याप्तपञ्चखाः । अपार्द्धपुद्गलपरावर्त्तान्तर्भाविमुक्तयः ॥ ६१८ ॥ तीत्रधारपर्शुकल्पाऽपूर्वाख्यकरणेन हि । आविष्कृत्य परं वीर्य, ग्रन्थि भिन्दन्ति केचन ॥ ६१९ ॥ यथा जनास्त्रयः केsपि, महापुरं यियासवः । प्राप्ताः क्वचन कान्तारे, स्थानं चौरैर्भयङ्करं ||६२० || तत्र द्रुतं द्रुतं यान्तो, ददृशुस्तस्करद्वयम् । तद् दृष्ट्वा त्वरितं पश्चादेको भीतः पलायितः ।। ६२१ ॥ गृहीतश्चापरस्ताभ्यामन्यस्त्ववगणय्य तौ । भयस्थानमतिक्रम्य, पुरं प्राप पराक्रमी ।। ६२२ ॥ दृष्टान्तोपनयश्चात्र, जना जीवा भatscar | पन्थाः कर्मस्थितिग्रन्थिदेशस्त्विह भयास्पदम् ॥ ॥ ६२३ ॥ रागद्वेषौ तस्करों द्वो, तद्भीतो वलितस्तु सः । ग्र