________________
[३१६] . ॥ संहिसार-वेदद्वारनिरूपणम ॥ श्रीविशेषावमा हे,अने तेथी कर्मनाक्षयोपशमयी उत्पन्न थयेली प्रगट चैतन्यरूप आहारादिसंज्ञाओ जेओने छे ते संज्ञि अने बीजा अमंज्ञि कहेवाय छ, ॥५८६। अथवा जे जीवोने दीर्घकालिकी वगेरे संज्ञाओ होय है. ने जीवो यथायोगपणे (जेवी जेवी संझानो सम्बन्ध होय ते ने प्रमाणे) ते ते जीवो संझी कहेवाय अने ते संशारहित बीजा अर्मज्ञी कहेवाय, ए प्रमाणे संझिनु स्वरूप फयु ॥ ५८७ ॥ इति संशिवारम् २३ ॥ (भोवीशमुं वेदवार कहे छे.)
वेदस्त्रिधा स्यात्पुंवेदः, स्त्रीवेदश्च तथा परः। क्लीबवेदश्च तेषां स्युलक्षणानि यथाक्रमम्॥५८८॥ पुंसां यतो योपिदिच्छा,स पुंवेदोऽभिधीयते । पुरुषेच्छा यतः स्त्रीणां, स स्त्रीवेद इति स्मृतः ॥ ५८९ ॥ यतो द्वयाभिलाषः स्यात्, क्लीबवेदः स उच्यते । तुणफम्फुमकद्रज्वलनोपमिता इमे॥५९०॥पुरुषादिलक्षणानि चैवं प्रज्ञापनावृत्तौ स्थानांगवृत्तौ (सा०१३७-१३८) च ॥ “योनिर्मूदुत्वमस्थैर्य,मुग्धता क्लीवता स्तनौ। पुंस्कामिति लिङ्गानि, सप्त स्त्रीस्वे प्रचक्षते ॥५९१॥ मेहनं खरता दाढय, शौण्डीय श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥५९२।। स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधा प्राहुमोहानलसुदीपितम् ॥५९३॥ अभिलाषात्मकं देहाकारात्मकमथापरम् । नेपथ्यात्मकमेकैकमिति लिङ त्रिधा विदुः ।।५९.४।। पुमांसोऽल्पाः स्त्रियः संख्यगुणाः क्रमादनन्तकाः। अवेदाः क्लीबवेदाश्च, सवेदा अधिकास्ततः ॥ ५९५॥ (पुंस्त्वसंज्ञित्वयोः कायस्थितिरान्तर्मुहर्तिकी । लघ्वी गुर्वी चाब्धिशतपृथक्त्वं किञ्चनाधिकम् ॥१॥ स्त्रीत्वकायस्थितिः प्रज्ञापनायां समयो लघुः ।
१ शाम्रोमा "मशि" ए शब्दनो व्यबहार दीर्घकालिकी महापाळा जीयोनेज़ मानेलो है. तथा अपेक्षाये इटिवादोपदेशिकीमक्षाघाळा जोपोने पण क्वचित् स्थळे मानेलो. माटे ज्यां पा संक्षि शब्द आषे त्यां सर्वत्र दीर्घकालिकी संज्ञाषालाज जाणवा.