________________
(३१६)
२३र्मु) ॥ श्री लोकप्रकाशे तृतीयः सर्गः ॥ (सा० १६६) नादि कुरुते यथा । मोहाच्छादितचैतन्यास्तथाऽऽहाराद्यमी अपि ।। ५८२ ।। ततश्च ॥ संज्ञासंबन्धमात्रेण, न संज्ञित्वमुरीकृतम् । नह्येकेनैव निष्केण, धनवानुच्यते जनैः ॥ ५८३ ॥ अतादृग्रूपयुक्तोऽपि रूपवान्नाभिधीयते । धनी किंतु बहुद्रव्ये, रूपवान् रम्यरूपतः ॥ ५८४ ॥ महत्या व्यक्तया कर्मक्षयोपशमजातया । संज्ञया शस्तयैवाङ्गी, लभते संज्ञितां तथा ।। ५८५ ॥ इदमर्थतो विशेषावश्यके [सा० १३६ ] ॥ ततश्च ॥ येषामाहारादिसंज्ञा, व्यक्तचैतन्यलक्षणाः । कर्मक्षयोपशमजाः, संज्ञिनस्तेऽपरेऽन्यथा ||५८६|| दीर्घकालिक्यादिका वा, संज्ञा येषां भवन्ति ते । संज्ञिनः स्युर्यथायोगमसंज्ञिनस्तदुज्झिताः ॥ ५८७ ॥ इति संज्ञि
तादि २३ ||
*::*
2:
▸
अर्थ-२३मुं संजिबार जे जीवोने संज्ञा के वे जीवो संशि कहेवाय छे, अने ते शिवायना बीजा असंज्ञि जीवो कहेवाय अने ते संझिजीवो मनः पर्यावळा पंचेन्द्रिय जीवोज होय . ।। ५८० ॥
प्रश्न – एकेन्द्रियथी मांडीने सम्मूर्छिमपंचेन्द्रियधीना जीवांमां गण आहारादि संज्ञाओ छे, तो ते जीवो संशि केम नहिं ?
उत्तर-ते दशे संज्ञाओ सामान्य स्वरूपवाळी अने ती मोहना उदय बड़े अशुभ भने अव्यक्त मारे ते (दश) संज्ञाओ बडे [ जीवो] संज्ञि मनाता नवी
९८१ || कारण के निद्रावडे घेरायलो जीव जेम वर्जनादि (खंजवाळवु नगरे) करे छे, तेम मोहथी अवरायला चैतन्यवाळी ते आहारादि १० संज्ञाओ पण ले ॥ ५८२ || अने तेथी संज्ञाना संबंध मात्रवडे संज्ञिपणुं अंगीकार कर्तुं नयी. कारणके एक सोनाम्हर बडे लोकोमां कोइ धनवान कहेवातो नयी ॥। २८३ ।। तथा तेत्रा प्रकारना उत्तम रूप विना (सामान्यरूपथी) कोड़ रूपवान् कहेवातो नथी, परन्तु घणा धनवर्ड धनवान् अने अतिमनोहर रूपवडेज रूपवान् कहेवाय ले ॥५८४ तेवीरीने कर्मना क्षयोपशमभी थयेली अतिव्यक्त (अगट) अने प्रशस्त संज्ञावडे जी वा मकारनं संज्ञिपणुं (संज्ञि एवो व्यपदेश) पाने के || ५८६ ॥ प भात्रार्थ