________________
[?]
ર૩. || श्री लोकप्रकाशे तृतीयः सर्गः ॥ (सा० १३५) परिणामितानि द्रव्याणि द्रव्यमनो भण्यते ॥) इति । मनोद्रव्यावलम्बेन, मनःपरिणतिस्तु या ॥ जन्तोर्भाव मनस्तत्स्यात थोक्तं पूर्वसूरिभिः ॥ ५७६ ॥ " जीवो पण मणपरिणाम किरियावंतो भावमणो किं भणियं होइ ? मणदव्वालम्बणो जीबस्स मणणवावारी भावमणो भन्नइ " ( सा० १३२ ) ( जीवः पुनर्मनः परिणामक्रियावान् भावमनः, किं भणितं भवति ? मनोद्रव्यालम्वनो जोवस्य मननव्यापारः भावमनो भण्यते ॥ ) इति नन्यध्ययनचूर्णौ ॥ अत एवं च ॥ द्रव्यचित्तं विना भावचित्तं न स्यादसंशियत् । विनापि भाववित्तं तु, द्रव्यतो जिनवद्भवेत् ।। ५७७ || तथोक्तं " भावमनो वि नापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः, " इति प्रज्ञापनावृत्तौ ॥ ( सा० १३३ ) स्तोका मनस्विनोऽसङ्ख्यगुणाः श्रोत्रान्वितास्ततः । चक्षुर्माणरसज्ञादयाः स्युः क्रमेणाधिकाधि काः ॥ ५७८ || अनिन्द्रियाश्च निर्दिष्टा, एभ्योऽनन्तगुणाधिकाः । स्पर्शनेन्द्रियवन्तस्तु तेभ्योऽनन्तगुणाधिकाः ॥ ५७९ ॥ ॥ लोकेश्च ॥ चक्षुःश्रोत्रघाणरसनत्व ज्यनोवाक्पाणिपादपायूपस्थलक्षणान्येकादशेन्द्रियाणि सुश्रुतादौ उक्तानि (सा० १३४ ) नाममालायामपि 'बुद्धीन्द्रियं स्पर्शनादि, पाण्यादि तु क्रियेन्द्रियं' इत्यभिहितं (सा० १३५ ) ॥ इतीन्द्रियाणि २२ ॥
अर्थ- प्रसंगे नोइन्द्रिय (मन नुं स्वरूप कहे - संज्ञिपश्चेन्द्रियाने जे स्मृति विगेरे ज्ञानमां कारणभूत नोइन्द्रिय पटले मन है ॥ ५५३ ॥ ते द्रव्यश्री अने भावधी वे प्रकारछे, त्यां मनःपर्याप्त नामे नाम फर्मना उदययो अति मनोयोग्य वर्गणानां दलिकने सम्पूर्ण [ जोइए ते प्रमाणर्मा ] ग्रहण करी जीवे ( ने दलिने) मनपणे परिणामाव्यां होय ते जिनेश्वरी द्रव्यमत कशुं छे. श्रीनन्दि