________________
(३१८) ॥ इन्द्रिगमारे नासिमानागपुनकामीन्द्रियपियारद्वार न केपाश्चित्केषाञ्चित्पञ्च चाष्ट च ।ज्ञेयानि तान्येकवारं, नरकं । यारयतोऽङ्गिनः॥५६१|| सङ्ख्ययान्येतानि सङ्ख्यवार नरकयायिनः। असख्येमान्यप्यनन्तान्येवं भाव्यानि धीधनैः ॥५६२॥ अतिकान्तान्यनन्तानि, सुरत्वे नारकस्य च । वर्तमानानि नैव स्युर्भावीनि पुनरुक्तवत् ॥ ५६३ ॥ विजयादिविमानित्वे, यदि स्यु रकाङ्गिनाम् । नातीतानि भविष्यन्ति, पश्चाष्ट दश पोडश ॥ ५६४ ॥ एवं सर्वगतित्वेन, सर्वेषामपि देहिनाम् । भावनीयान्यतीतानि, सन्ति भावीनि च स्वयम् ॥ ५६५ ॥ नृत्वे नृणामतीतान्यनन्तान्यष्ट च पश्च च । सन्ति तद्भवमुक्तीनां, तानि भावीनि नैव च ॥ ५६६ ॥ अन्येषां तु मनुष्यत्वे, भावीनि पञ्च चाष्ट च । जघन्यतोऽपि स्युर्मुक्तिर्यन्न मानुष्यमन्तरा ॥ ५६७ ॥अनुत्तरामराणां च, स्वत्वे सन्त्यष्ट पञ्च च। यदि स्युभूतनावीनि, तावन्त्येव तदा खलु ॥ ५६८ ॥ विजयादिविमानेषु, द्विरुत्पन्नो ह्यनन्तरे। भवे वि(वै)मुक्तिमाप्नोति, ततो युनं यथोदितम् ॥ ५६९ ।। अन्यजातित्वे त्वनन्तान्यतीतान्यथ सन्ति न । भावीनि संख्यान्येवैषां, नृत्ववैमानिकत्त्रयोः ।। ५७० ॥ तथोक्तं प्रज्ञापनावृत्तौ-" इह विजयादिषु चतुर्पु गतो जीवो नियमात्तत उवृत्तो न जातुचिदपि नैरयिकादिषु पञ्चेन्द्रियतिर्यपर्यवसानेषु तथा व्यन्तरेषु ज्योतिष्केषु च मध्ये समागमिष्यति. मनुष्येषु सौधर्मादिषु वा गमिष्यतीति (सा. १३०)॥सर्वार्थसिद्धदेवत्वे, सर्वार्थसिद्धनाकिनाम् । न स्युर्भूतभविष्यन्ति सन्ति पञ्चाष्ट च स्फुटम् ॥ ५७१ ॥ तेषामन्यगतित्वे चातीतानि स्युरनन्तशः। नैव सन्ति भविष्यन्ति, नृगतावष्ट
..