________________
|| इन्द्रियद्वारे आमुक्तिमा प्तेभवी न्द्रियविचारः ॥ [ द्वार एकादीनि सन्ति पञ्चान्तानि भावेन्द्रियाणि च । एकद्वित्रिचतुष्पञ्चेन्द्रियाणां स्युर्यथाक्रमम् ॥ ५५० ॥ भावीनि नैव केषाञ्चिन्ते मुक्तियायिनाम् । केषाञ्चित्पञ्च षट् सप्त, सङ्ख्यासङ्ख्यान्यनन्तशः ॥ ५५१ || सिध्यतां भाविनि भवे, नरनारकनाकिनाम् । पञ्चाक्षतिर्यक्पृव्यम्बुद्रूणां पञ्च जघन्यतः ।। ५५२।। पृथ्व्यादिजन्मान्तरितमुक्तीनां तु मनीषिभिः । षट्सप्तप्रमुखाण्येवं, भाव्यानि प्रोक्तदेहिनाम् ||५५३ ॥ सङ्ख्येयानि च तानि स्युः, सङ्ख्यातभवकारिणाम् । असङ्घयेयान्यनन्तान्यसङ्ख्येयानन्तजन्मनाम् ||५५४ ॥ रिष्टामघामाधवतीनारकाणां च युग्मिनाम् । नृणां तिरश्चां भावीनि, दश तानि जघन्यतः ॥ ५५५ ॥ पञ्चाक्षेभ्योऽन्यत्र नैषामुत्पत्तिर्नाप्यनन्तरे । भवे मुतिस्तत एषां दशोक्तानि जघन्यतः ।। ५५६ ॥ वाय्वग्निविकलाक्षाणां जघन्यतो भवन्ति षट् । क्ष्मादिजन्मान्तरितैषां मुक्तिर्नानन्तरं यतः ॥ ५५७ ॥ एकद्वित्रिचतुष्पञ्चेन्द्रियाणां स्युरनुक्रमात् । द्रव्येन्द्रियाणि सन्त्येकं, द्वे चत्वारि षडष्ट च । ५५८ । भविष्यन्ति न केषाञ्चित्केषाञ्चिदष्ट वा नव । दश पोडश केपाञ्चित्सङ्ख्यासङ्ख्यान्यनन्तशः ॥ ५५९ ॥ भावना प्राग्वत् ॥
,
अर्थ - एकेन्द्रिय द्वीन्द्रिय श्रीन्द्रिय- चतुरिन्द्रिय-अने पंचेन्द्रिय जीवोने अनुक्रमे एक-वे-त्रण - चार -अने पांच भाषेन्द्रियो ( वर्तमानकाळमां ) छे. ॥ ६५० ॥ केटलाएक मुक्तिगामी जीवोने भावी इन्द्रिय एकपण वर्तनी नथी. अने बीजा केलाएक जीवोने कोइने पांच कोइने छ- सात-संख्यात - असंख्यात - अने अनन्त इन्द्रियो भविष्यमा धनार होय छे ।। ५५१ ।। आ ant raniज मोक्षे जनारा मनुष्य-नारक-देव-पंचे० तिर्यंच- पृथ्वी - अपू-अने वनस्पति जीवोने जघन्यथी ( भात्री) इन्द्रियो पांच छे, ॥ ५५२ ॥ बळी वचमां पृथ्व्यादिकमो एक भष करीने त्यारबाद मोक्षे जनाराओने भावी ६ इन्द्रियो
[ ३०८]
"
A