SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २२) ॥ श्रीलोकपकाशे ननीयः गमः ।। [मा० १२५ (३०) बहुतेषां स्यादवगाहप्रदेशयोः ॥५४५|| तुर्योपाने तु । श्रोत्राक्षिनासिकं द्वे द्वे, जिद्वैका स्पर्शनं तथा। एवं द्रव्येन्द्रियाण्यष्टी, भानेन्द्रियाणि पश्चा ( सार) सर्वेषां सर्वजातित्वे, द्रव्यतो भावतोऽपि च । अतीतानीन्द्रियाणि स्युरनन्तान्येव देहिनाम्॥५४७॥विनाऽनादिनिगोदे (दि)भ्यो,ज्ञेयमेतत्तु कोविदेः । स्वजातादेव नेषां तु, तान्यतीतान्यनन्तशः ॥ ५४८ ॥ किञ्च ॥ येषामनन्तः कालोऽभन्निगतानां निगोदतः । तेषामपेक्षया ज्ञेयमेतत् श्रुतविशारदैः ॥ ५४२ ॥ एवमन्यत्रापि यथा सम्भवं भाव्यम् ॥ इन्द्रियोनी अवगाहना अने प्रदेशनी अल्पबहता ॥ अर्थ-प सर्वे इन्द्रियोअनन्त परमाणुओनी बनेली छे,अने ते सर्व इंद्रियो अमंग्व्य आकाशप्रदेशमाभवगाइना करीने(पोनान क्षेत्र रोकीने पहेली है. ॥५५२॥ नेमां चान्द्रियनी अवगाहना सर्वथी अल्प के. नेथी अनुक्रमे श्रोत्रन्द्रियनी संग्यगुणी, तेथी घाणेन्द्रियनी संग्व्यगुणी, तेथी जिवेन्द्रिगनी असंख्यगुणी अने तेथी स्पर्शने. न्द्रियनी संख्यातगुणी अवगाहना के ॥५.४३॥ चक्षु सर्वधी अल्प प्रदेशवाळी २. नेथी - - 5 अगुलमा अम० भाग प्रमाण मर्षथी नानी होषाथी. २ मंगळ्यातगुण ( अमंल्याकाशप्रदेश प्रमाण अंगुलना असंख्यातमा भागना अमस्यभेदो पहे छे. तेयो अगुलना असंख्यातमा भाग जेटली छतां । घश्च करता मोटी होमायी, ३ तेधी पण मंण्यातगुण (अंगु नो अम० भाग) मांटी जाणवा. ४ अगु० ना अमे० भागथी अंगुलपृथक्त्र अमष्यगुण मोटु छे. मार्ट ५ अगु० पृयकाय थी साधिकहार अथवा साधिक लाख योजन मन्यात गुणा छ माटे.
SR No.090439
Book TitleLokprakash
Original Sutra AuthorVinayvijay
Author
PublisherSanghvi Seth Shri Nagindas Karamchand Ahmedabad
Publication Year
Total Pages629
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy