________________
२२९ ) ॥ श्रीलोकप्रकाशे तृतीयः सर्गः । [सा० १२० (२९९.) तापेक्षया शब्दसंहतिः । बह्वी सूक्ष्माऽऽसनशब्दयोग्यद्रव्या. भिवासिका ।। ५२८ ॥ तन्निवृत्तीन्द्रियस्थान्तर्गत्वापकरणेन्द्रियम् । स्पृष्ट्वाऽपि सद्यः कुरुतेऽभिव्यक्तिं सा स्वगोचराम् ॥५२॥ अन्येन्द्रियापेक्षया च, श्रवणं पटुशक्निकम् । ततः स्पृष्टानेव शब्दान्, गृह्णातीत्युचितं जगुः ॥ ५३० ॥ श्रुतेर्यत्प्राप्यकारित्वे, चौद्धोक स्पर्शदृषणम् | चण्डालशब्दश्रवणादिष्वयौक्तिकमेव तत् ॥५३१॥ स्पृश्यास्पृश्यविचारो हि, स्याल्लोकव्यवहारतः । नेन्द्रियाणां च विषयेष्वसौ कस्याप्यसौ मतः ॥ ५३२ ॥ स्पृष्टा
ग्राहकत्वं यत्, परैरक्षणोऽपि कथ्यते । तदयुक्तं तथात्वे हि, दाहः स्याद्वयवेक्षणात् ॥ ५३३ ॥ तथा ॥ काचपात्राद्यन्तरस्थं, दूरादेवेक्ष्यते जलम् । तद्भित्त्वान्तःप्रवेशे तु, जलश्रावः प्र. सज्यते ॥ ५३४ ॥ इत्याद्यधिक रत्नाकरावतारिकादिभ्योऽवसेयम, (सा० १२३) विस्तरभयान्नेह प्रतन्यते ॥ यच्च सिद्धान्ते 'चकलुप्फासं हव्वमागच्छई' (सा० १२४) ( चक्षुःस्पशै शीघमागच्छति) इति श्रूयते, तत्र स्पर्शशब्देन इन्द्रियार्थसन्निकर्ष उच्यते, तथाहुः ॥ 'सूरिए चक्खुल्फास हव्वमागच्छइ' (सूर्यश्चक्षुःस्पर्श शीघ्रमागच्छति) इत्येतजम्बूद्वीपप्रज्ञप्तिप्रतीकतौ-"अत्र च स्पर्शशब्द इन्द्रियार्थसन्निकर्षपरश्चक्षुपोऽप्राप्यका रित्वेन तदसंभवादि"ति (सा० १२५) ।।
॥ इन्द्रियग्राध विषयानुं स्वरूप ॥ अर्थ-जिव्हा-प्राण-अने स्पर्शन एत्रणे इन्द्रियो पद्धस्पृष्ट द्रव्यसमृहने ग्रहण करछे, परन्तु श्रोत्रेन्द्रिय तो मात्र स्पृष्ट द्रव्पनेज ग्रहण करे छ, ॥३२२॥ (विशेषा भाष्यमा] फर्छ ? के-स्पृष्ट थयेला शब्दने सांभळे छे,अने रूपने अस्पृष्ट छतुं देखे छे, तथा गंध-रस-अने स्पर्शने बदस्पष्ट (पणे) ग्रहण करे" एम का छे " ॥५:३।