________________
(२९)
॥ इन्द्रियहारे नविषपपमाणानिनिरूपणं ॥ पणौन नानी थइ जाय. ॥ ५०४ ॥ अने तेथी ते ( अभ्यनानि सर्व निहाए फेशाय नहि, अने तेथी ए निहेन्द्रियकरे सर्वत्र अनिमि एवो जाननो म्यपहार सिद्ध न थाप ( अर्थात रसज्ञान न याय.) ||५०५|| पळी परीते गन्धादिकनो (गन्ध-रूप-ने शम्दनो व्यवहार पण सिद्ध न थाय पम ) विचारवो. माटे जि. हादिकमा आत्मांगुलवडे ज प्होळा माप जाणव॑ ।। ५०६ ।।
जघन्यतोऽक्षिवर्जाण्यालासंख्येयभागतः । गृह्णन्ति वि. षयं चक्षुस्त्वगुलमाभागतः ॥५०७।। अयं भावः ।। प्राप्याविच्छेदकत्वात्, श्रवणादीनि जानते । अगुलासङ्ख्ययभागादपि शच्चादिमागतम् ॥ ५०८ ॥ चतुर्णामत एवैषां, व्यञ्जनाधग्रहो भवेत् । दृष्टान्तानव्यमृत्पात्रशयितोद्बोधनात्मकात् ॥५०९ यथा शरावकं नव्यं, नवेकेनोदबिन्दुना । क्लियते किंतु भूयोभिः, पतद्धिमतैनिरन्तरम् ॥ ५१० ॥ एवं सुप्तोऽपि नैकेन, शब्देन प्रतिबुध्यते । किंतु तैः पञ्चषैः कर्णे, शब्दद्रव्ये ते सति ॥ ५११ ।। एवं व्यञ्जनावमहभावना नन्दीसूमे । चक्षुस्वप्राप्य कारिस्वादपलसख्यभागतः । अर्थ जघन्याद गृहाति, ततोऽप्यक्तिरं नतु ।। ५१२ ॥ तत एवातिपार्श्वस्थं, नैवाचनमलादिकम् । चक्षुः परिच्छिनत्तीति, प्रतीतं सर्वदेहिनाम् ।। ५१३ ।। तथा।।श्रुति वशयोजन्याः, शृणोति शब्दमागतम् । रूपं पश्यति चक्षुः साधिकयोजनलक्षतः ॥ ५१४ ॥ थागतं नवयोजन्याः शेषाणि श्रोणि गृह्णते । गन्धं रसमथ स्पर्शमुत्कृष्टो विषयो - यम् ॥ ५१५ ॥ ननु च प्राप्यकारीणि, श्रोत्रादीनीन्द्रियाणि चेत् । परतोऽप्यागतान शब्दादीन् गृहन्ति कथं न तत् ? ॥५१६॥ द्वादशयोजनादियों, नियमः सोऽपि निष्फलः । गृह्णाति प्राप्तसंवन्धं, सर्वमित्येव यौक्तिकम् ॥ ५१७ ॥ अत्रोच्यते।।शब्दादीनां