________________
(२९०) ॥ इन्द्रियहारे भाषेन्द्रियनिरूपणं ।। तेऽङ्गिनः। तदेवक स्वविषयग्रहणाय प्रवर्तते ॥ ४८३ ॥ सशब्दा सुरभि मृडी, खादतो दोघशष्कुलीम् । पञ्चानामुपयोगानां. योगपद्यस्य यो भ्रमः ॥ ४८४ ॥ स चेन्द्रियषु सर्वेषु, मनसः शोघ्रयोगतः । संभवेद्यगपत्पत्रशतवेधाभिमानवत् ॥४८५।। युग्मम् । अन्यथा तूपयोगौ हौ, युगपनाहतोऽपि चेत् । छद्मस्थानां पञ्च तर्हि, संभवेयुः कथं सह ? ॥ ४८६ ॥ तदुक्तं प्रथमावृत्ती --आरमा सहेति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति, यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ १ ॥ [सा० ११९ ]
अर्थ--भाव इन्द्रियन स्वरूप -लन्धि अने उपयोग ना मेदशी भाषेन्द्रिय वे मकारनी छे, इथे ते वन्न स्वरूप श्री सिद्धान्त ने अनुसारे कई छ. ॥४७९।। जीवने कर्णानिक इन्द्रियना] विषयवाको तेने (इन्द्रियना) आचरणनो जे भयोपशम ते निचे लब्धि रूप भावेन्द्रिय . ।। ४८० ॥ अने पोतपोतानी लब्धि ने (-क्षयोपशमने) अनुसारे ते ते विषयोमा आत्मानो जे शानप्रवृत्ति साध्यापार से उपयोग भावेन्द्रिय कोवाप. ॥ ४८१ ॥ एक समयमा उपयोगेन्द्रिय पकज होय छे. कारण के जीवोने पक काळे एकज इन्दियमा उपयोग धते छे. ॥ ४८२ ॥ ते आ प्रमाणे-अहिं जे इन्दियनी साये पाणीर्नु मन जोदाय छे, तेन एक इन्द्रिय पोसानो विषय घहण करवाने पर है, ॥ ४८३ ॥ अने (कराड) शब्दवाळी, सुगंधिदार, अने कोमळ एवी दीर्घ शस्कूली (जले] खाता जेने पांचे इन्द्रियना उपयोगनो पक कालपणानो(सपकालनोभ्रम धाय ॥४८४|| ते समकाळे १०० पत्र पंधवाना अभिमाननी पेठे पांचे इन्द्रियोमा मनना शीच यो
-.--- - - - १ अर्थात स्पर्शादि विषय जाणधानी जे क्षायोगशमिक शक्ति से लब्धीद्रिय अने विषयमानमा ने प्रवृत्ति ते उपयोगन्ध्रिय जेम उंघता कुंभकारमा घटादि करण लम्धिरूपे छ, अने घट धनापती वणते घटकरण उपयोग भावे के तात.
२ महिं संशिपचेन्द्रियमी अपेक्षाए प बात जाणश्री, अन्यथा केन्द्रिय विकने भननो अभाव होवाथी मन साथै बौदा पातुं नमी.