________________
२१. मु ॥कोकमकाशे तृतीयः सर्गः ।। (सा० ११७) (२८५] तु स्फुटमीक्ष्यते । प्रतिजाति पृथग्रपा, आंत्रपर्पटिकाविका ॥ ४६९ ॥ नानात्वानोपदेष्टुं सा, शक्या नियतरूपतः । नानाकृतीनीन्द्रियाणि, यतो वाजिनरादिषु ॥ ४७० ॥ धभ्यन्तरा तु निर्वृत्तिः,समाना सर्वजातिषु । उक्त संस्थाननयत्यमेनामेवाधिकृ. त्य च ॥४७१॥ तथाहि ॥श्रोत्रं कदम्बपुष्पाभमांसेकगोलकात्मकम् । मसूरधान्यतुल्या स्याच्चक्षुषोऽन्तर्गताकृतिः ॥ ४७२ ॥ थतिमुक्तकपुष्पाभ, घ्राणं च काहलाकृति । जिह्वा क्षुरप्राकारा स्थात्, स्पर्शनं विविधाकृति ।। ४७३ ॥ स्पर्शनेन्द्रियनिर्वृत्तौ; बा ह्याभ्यन्तरयोर्न भित् । तथैव प्रतिपत्तव्यमुक्तत्वात्पूर्वसूरिभिः । ॥ ४७४ ।। बाह्यनिवृत्तीन्द्रियस्य, खड्डेनोपमितस्य या। धारोपमान्तर्निवृत्तिरत्यच्छपुद्गलात्मिका ॥ ४७५ ॥ तस्याः शक्तिविशेषो यः स्वीयस्थीयार्थबोधकः । उक्तं तदेवोपकरणेन्द्रियं तीर्थपार्थिवैः ॥४७६॥ युग्मम् । तदुक्तं प्रज्ञापनावृत्ती, उपकरणं--खङ्गस्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निवृत्तिस्तस्याः शक्तिविशेष इति ।(सा०११७] आचारांगवृत्तौ तु,निर्वर्त्यत इति निवृत्तिः, केन निर्वय॑ते?, कर्मणा; तत्रोत्सेधागुलासंख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थितानां या वृत्तिरभ्यन्तरा निवृत्तिस्तेष्वेवात्मप्रदेशेग्विन्द्रियव्यपदेशभाग यः प्रतिनियतसंस्थानोनिर्माणनाम्ना पुनलविषाकिना वर्द्धकीसंस्थानीयेनारचितः 'कर्णशष्कुल्यादिविशेषः, अङ्गोपाङ्गनाम्ना तु निष्पादित इति बाह्यनिवृत्तिः, तस्या एव निवृत्तढिरूपाया येनोपकारः क्रियते तदपकरण, तच्चेन्द्रियकार्य, सत्यामपि निवृत्तावनुपहतायामपि मसूराद्या