________________
२१) ॥ लोकप्रकाशे तृतीयः सर्गः ॥ (सा. १११) (२७.) काचिदूचे ॥ ४५२ ॥ ( सा० ११० ) तथा पारदोऽपि स्कारशृङ्गारया स्त्रियाऽवलाकितः कूपादुल्लसतीति लोके श्रूयते इति (सा०१११)। स्तोका मैथुनसंज्ञोपयुक्ता नरयिकाःक्रमात । संख्येय
ना जन्धिपरिग्रहत्रासोपयुक्तकाः॥४५३॥ स्युः परिग्रहसंज्ञाढयास्तियश्चोऽल्पास्ततःक्रमात् । ते मेथुनभयाहारसंज्ञाः संन्यगुणाधिकाः ॥ ४५४ ॥ भयसंज्ञान्विताः स्तोका मनुष्याः स्युर्यथाक्रमम् । संख्येयध्ना भुक्तिपरिग्रहमैथुनसंज्ञकाः ॥ ४५५ ॥ आहारसंज्ञाः स्युः स्तोका, देवाः संख्यगुणाधिकाः। संत्रासमैथुनपरिग्रहसंज्ञा यथाक्रमम् ॥ ४५६ ।।
अर्थ-संज्ञाहार २१ मुं. एक ज्ञानरूप अने यीजी अनुभवरूप ए प्रपाणे २ प्र. . कारनी संझा कहेली छे, तेमां हेली पांच ज्ञानात्मक ज्ञान संज्ञा छ अने यीजी
स्वरूपथी अनुभव संज्ञा छे. ॥ ४४२ ।। त्या स्वरूप [ अनुभव ] संज्ञा अशातावेदनीयादि कर्मना उदयथी प्रगट थयेल आहारादिकनी अभिलापाना भेदयी चार प्रकारनी छे ।। ४४३ || का के-" चार संज्ञाओ कहेली , १ आहार संज्ञा-२ भय मज्ञा-३ मथुनसंज्ञा-ने ४ परिग्रहसंज्ञा " इति ठाणांगे. क्षुधा वेदनीयना उदयथी प्राणीने जे आडारनो अभिलाप पगट थाय ते आहारसंज्ञा जाणची, अने शेष ३ संज्ञा मोहनीय कर्मना उदययी प्रगट थयेली जाणवी. ॥ ४४४ ।। तेषां त्रासरूप जे भयनो अनुभव पाय छे ते भयसंज्ञा घेदना उदयथी प्रगट ययेशी विषयाभिलापरूप जे संज्ञा ते मथुनसज्ञा, ।।४४५ ॥ अने लोभना उदयथी प्रगट ययेली ( ममत्व रूप जे संज्ञा )ने परिग्रहसंज्ञा कडेवाय , एकेन्द्रिय जीवोने ए चारे संज्ञाओ अस्पष्ट भने अनुपयोगरूप प्रगर विचार पूर्वक नहि एवी] होय छे. ॥ ४४६ ॥ तथा भगवतीजीना ७ मा शतकना ८ मा उद्देशामां तो-"आहार-भय-परिग्रह-मैथुन तथा क्रो. ध-मान-माया-लोभ-लोक-अने ओघ ए १० संज्ञा सर्व जीवोने होय"एम कई छ. ॥४४७।। ए सर्व संज्ञाओ एकेन्द्रिय जीवोने साक्षात वृक्षमा[शान्तपूर्वक]