________________
(२७८)
॥ कपाययन्त्रकं एकेन्द्रियेषुसंधास्वरूपहष्टान्ताः॥ [द्वार ॥ प्रकारान्तरे प्रज्ञापनानुसारे कषायना १६ भेद यन्त्र ॥
शोध | स्वप्रतिष्ठित | अभ्यतिष्ठित उभयप्रतिष्ठित | अप्रतिष्ठित । ४ :
मान
माया
लोम
------ ------ निअतंतुएहिं वेडइ, वल्ली रुक्खे परिग्गहेण ॥४४८॥इस्थिपरिरंभणेणं, कुरुवगतरुणो फलति मेहुणे । तह कोकनदस्त कंदे, हुंकारे मुअइ कोहणं ॥ ४४९ ॥ माणे झरइ रुअंति, छा. यइ वल्ली फलाई मायाए । लोभे बिल्लपलासा, खिवंति मूखे निहाणुवरिं॥४५॥रयणीए संकोओ,कमलाणं होइ लोगसन्नाए।योहे चइत्तु मग्गं,चडति रुक्खेसु वल्लीआ।।४५१।। (सा०१०९) (वृक्षाणां जलाहारः, संकोचनिका भयेन संकोचयति । निजतं तुभिर्वेष्टयति बल्लोवृक्षान्परिग्रहेण ॥ स्त्रीपरिरंभणेन कुरुबकतरवः फलन्ति मैथुनतः। तथा कोकनदस्य कन्दो हुंकारान्मुञ्चतिक्रोधेन॥ मानाज्झरति रुदन्ती छादयति वल्लो फलानि मायया । लोभाबिल्वपलाशाः क्षिपन्ति मूलानि निधानोपरि ॥ रजन्यां संकोचः कमलानां भवति लोकसंज्ञया। योघसंज्ञया त्यक्त्वा मार्ग चटन्ति क्षेषु वल्ल्यः ) अन्यैरपि वृक्षाणां मेधुनसंज्ञाऽभिधीयते, तथोक्तशृंगारतिलके ॥ सुभग ? कुरुबकस्त्वं नो किमालिङ्गनोस्कः, किमु मुखमदिरेच्नुः केसरो नो हृदिस्थः । त्वयि नियमतशोके युज्यते पाघातः, प्रियमिति परिहासात्पेशलं