________________
(२७६) ॥ संसाबारे संज्ञामेदाः संज्ञास्वरूपनिरूपणं च ॥ द्वार अव्यक्त (प्रगट क्रोधादि उपयोग रहित) होय .. ॥४३८॥हमेशां (कषायनी सापेज रहेनारा होवायी कपाययी अव्यभिचारी (वहि साथे धूमनी माफक व्याप्त थइ रहेनारा) एवा (हास्यादि) नबने स्तुति करवा योग्य के चरण कमळ जेपना एका श्री जिनेवरोए नोकषाय कमा २.१४३९॥श्रीप्रज्ञापनावृत्तिमां कार्य के के-कषायनी साधे रहेनारा होवाधी,भने कषायोने प्रेरणा करनारा होबाथी हास्यादि ने नोकषाय कायपणुं कहेल के. ॥ ४४० ॥ हास्य-रति-अरप्ति-भय जुगुप्सा-अने शोक तथा पुरुष-स्त्री--अने नपुंसक नामना ३ वेद ए सर्व [२] नोकषाय कहेला के|| ४४१ ॥ इति कपाय मारम् २०॥
__ संज्ञा स्याद् ज्ञानरूपेका, द्वितीयाऽनुभवात्मिका । तत्राद्या पञ्चधा ज्ञानमन्या च स्यात्स्यरूपतः ॥ ४१२ असातवेदनीयादिकोदयसमुद्भवा । थाहापादिपरीणामभेदात्सा च चतुर्विधा ॥ ४४३ ॥ तथाः।।"चत्तारिसण्णाश्रो पण्णत्ताथो, तंजहा--आहारसण्णा, भयसपणा मेहुणसण्णा परिग्गहसणा"इति स्थानाड्रे (चतस्त्रः संज्ञाः प्रज्ञप्ताः,तद्यथा-शाहारसंज्ञा भयसझा मैथुनसंजा परिग्रहसंज्ञा इति) (सा०१०७)थाहारे योऽभिलाषः स्याजन्तोः क्षुद्देदनीयतः । आहारसंज्ञा सा ज्ञेया, शेषाः स्युमोहनीयजाः ॥ ४४४ ॥ भयसंज्ञा भयं त्रासरूपं यदनुभूयते । मेथुनेच्छात्मिका वेदोदयजा मैथुनाभिधा ॥४४५॥ स्यात्परिग्रहसंज्ञा च,लोभो. दयसमुद्भवा । अनाभोगाऽव्यक्तरूपा, एताश्चैकेन्द्रियाङ्गिनाम् ॥ ४४६ ॥ भगवतीसप्तमशतकाष्टमोदेशके तु॥ याहारभयपरिग्गहमेहुण तह कोह माण माया य । लोभो लोगो ओहो, सन्ना दस सबजीवाणं ।।४४७॥(सा० १०८) आहारसंज्ञा-भय--मैथुनानि तथा क्रोध-मान-मायाश्च । लोभो लोक ओघः संज्ञा दश सर्वजीवानाम् ॥]एताश्च वृक्षोपलक्षणेन सवैकेन्द्रियाणां साक्षादेवं दशिताः सधथा। रुक्खाण जलाहारो,संकोअणिया भएण संकुयइ। .