________________
(२७४) पायद्वारे प्रकारान्तरतः कषायभेदनिरूपणम् ।। (द्वार नगरनी खाळनो कादव- अने कृमी (करमजी) रग सरखो छ. ॥ ४२७ ।।
तथा प्रज्ञापनायां प्रज्ञप्ताः,स्वान्योभयप्रतिष्ठिताः। अप्रतिष्ठितकाश्चैवं, चत्वारोऽपि चतुर्विधाः ॥१२८॥ तथाहि।।स्वदुश्चेष्टिततः कश्चित्, प्रत्यपायमवेक्ष्य यत् । कुर्यादात्मोपरि क्रोधं. स एव स्त्र. प्रतिष्ठितः ॥ ४२९ ॥ उदीरयेद्यदा क्रोध, परः सतर्जनादिभिः । तदा तद्विषयः क्रोधो, भवेदन्यप्रतिष्ठितः ॥ २३० ॥ एतच्च नैगमनयदर्शनं चिन्त्यतां यतः । स तद्विषयतामात्रात्, मन्यते तत्प्र. तिष्ठिनम् ।। ४३१ ॥ यश्चात्मपरयोस्ताहगपराधकृतो भवेत् । क्रोधः परस्मिन् स्वस्मिश्च, स स्यादुभयसंश्रितः ॥ ४३२ ।। विना पराक्रोशनादि, विना च स्वकुचेष्टितम । निरालम्बन एवं स्यात्, केवलं क्रोधमोहतः ॥ ४३३ ।। स चाप्रतिष्ठितः क्रोधो, दृश्यतेऽयं च कस्यचित् । क्रोधमोहोदयात्क्रोधः कर्हिचित्कारणं विना ॥ ४३४ ॥ अत एवो पूर्वमहर्षिभिः॥सापेक्षाणि च नि. रपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं च निरुपक्रमं च दृष्टं यथाऽऽयुष्कम्॥४३५॥ इत्याद्यर्थतःप्रज्ञातृ० पदे।(१०५)एवमन्येऽपि त्रयः कषाया भाच्या इति । चतुर्भिः कारणरेते, प्रायः प्रादुभवन्ति च । क्षेत्र वास्तु शरीरं च प्रतीत्योपधिमङ्गिनाम् ॥ ४३६ ॥ सर्वस्तोका निष्कपाया, मानिनोऽनन्तकास्ततः । कु द्धमायाविलुब्धाश्च, स्युर्विशेषाधिकाः क्रमात् ॥ ४३७ ॥ एकेन्द्रियाणां चत्वारोऽप्यनाभोगाद्भवन्त्यमी। श्रदर्शितबहिर्देहविकारा अस्फुटात्मकाः ॥ ४३८ ।। सवदा सहचारित्वात्, कषायाऽज्य. भिचारिणः । नोकपाया नव प्रोक्ता, नवनीयक्रमाम्बुजैः ।।४३९॥ तदुक्तं प्रज्ञापनावृत्तौ ॥ "कषायसहवर्तित्वात्, कपायप्रेरणादपि ।