________________
॥पायबारे अनन्तानमन गादिश्व गवर्णनम् ॥ (बार संयोजयन्ति यन्नरमनन्तसंख्यैर्भवेः कषायास्ते । संयोजनताऽ. नन्तानुबन्धिता वाऽप्यतस्तेषाम् ॥ ४१७॥" (सा०१०२) नाल्पमप्युल्लसेदेषां, प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥ ४१८॥ सर्वसावविरतिः, प्रत्याख्यानमिहोदितम् । तदावरणतः संज्ञा, सा तृतीयेषु योजिता ॥ ४१९ ।। संज्वलयन्ति यति यत्,संविग्नं सर्वपापविरतमपि। तस्मात्संज्वलना इ-त्यप्रशमकरा निरुच्यन्ते ॥ ४२० ॥ अन्यत्राप्युक्तं-"शब्दादीन् विषयान् प्राप्य, संज्वलन्ति यतो मुहुः । ततः संज्वलनाह्वानं चतुर्थानामिहोच्यते ॥ ४२१ ॥" (सा० १०३)
अर्थ-२०९ कषायवार-कषं एटले समानरूपी पनने जीवो जेनावडे भयंते पटले पामे छे. ते 'कषाय क्रोध-मान-माया-ने कोष एम पार पकारना छे. ॥ ४०० ।। तेमा अमीतिरूप कोष, अत्यनी हा अने पोतानी अंटना दर्शाबचाना लक्षणचाळ मान, बीनाने ठगवारूप माया, अने तष्णा अथवा कोल्प. तारूप लोभ कडेवाय छे. ॥ ४० ॥ ए चारे कपाप राग अनेद्वेष ए माँ अन्तर्गत याय. तेमा रहेका रे ( कोध ने मान ) द्वेषरूप छ, अने बीजाचे कषाय ( माया ने लोभ ) रागरूप ... ॥ ४११ ॥ पळी [ विचारणामेदे ] तो पोताना पक्षपातरूप होवाथी मान पण गगज छे. अने तेथी राग अण कमायरूप के, अने देष ते केवळ क्रोधरूपप्र . ॥ ४१२ ।। ए चारे काय अनन्नानुबन्धि-अप्रत्यारूपानी-प्रस्यान्यानी-अने संज्वलन एम चार चार प्रकारना छे. ॥४१३॥ ए अनन्नानुबनध्यादिचारनां सक्षण श्रीहेम चन्द्राचार्य भगवन्ते आ प्रमाणे कांदे के-१ पखवादीयानी स्थितियाळो संज्जलन, ४ मामनी स्थितिवाळो प्रत्याख्यानी, १ वर्ष प्रयास्थितिवाको अप्रत्याख्यानी, अने आखा भव मुधी रहेबावालो अनन्तानुवन्धि कषाय छे. ॥ ४१४ ॥ वली ए चारे (संज्वलनादि ) पाय अनुक्रमे वीतरागपणु-सर्व निरलिपणुंन्देशविरतिपणुं
१ अथवा कप-समारनो माय-लाम जेनायडे होय ते कवाय कवाय, १हु श्रेष्ठ अमे मार ते सारं इत्यादि पक्षपात रूप