________________
२०) लोकप्रकाशे तृतीयः सः ।। (सा. १०१) (२६५ ) एटले हाहकांना खंड सेवडे परस्पर स्पृष्ट एटले स्पर्शयलं होय छे माटे छेदस्पृष्ट पण काप छे. ।। ४०६ . वळी जो के हारकारूप मा संघयण हाडका चि. नाना जीवोने न होय नोपण ते मंघयणमा रहेली जे शाक्ति ते तेओमा होचाथी ते जीवोमा संघयण होवानो उपचार ( आरोप) कराय हैं. ॥ ४०७ ॥ एज अपेक्षाए श्रीजीवाभिगमजी ने अनुसरेला (ने अनुमारे ) केटलाएक आचार्यो एकेन्द्रियोने षक्ति (पट) सयप, मो देयोने हेटु बचऋषभनाराच संघयण कहे छ. ॥ ४०८ ।। संग्रहणोकारे तो-“ गतियेच अने ग. मनुष्योने छ, समु. पंचे-अने निकलेन्द्रियने छेवटुं संघ. हाय छे. अने देवनानारकी नया एकेन्द्रियजीवोस संघपणरहित होय छे' परीते कहलं . ॥ १ ॥ इति संघपणमारम् १९ ॥ [ हवे बीसमुं कषायद्वार कहे छे.]
कषं संसारकान्तारमयन्ते यान्ति यैर्जनाः । ते कषायाः क्रोधमानमायालोमा इति श्रुताः ॥ ४०९ ॥ क्रोधोऽप्रीत्यात्मको मानोऽन्येास्त्रोत्कर्षलक्षणः । मायाऽन्यवञ्च. नारूपा, लोभस्तृष्णाभिगृध्नुता ॥ ४१० ॥ चत्वारोऽन्तर्भवन्त्येते, उभयोढेषरागयोः। आदिमौ हौं भवेद् द्वेषो, रागः स्यादन्तिमौ च तो ॥ ४११ ॥ स्वपक्षपातरूपत्वान्मानोऽपि राग एव यत् । ततस्त्रयात्मको रागो, द्वेषः क्रोधस्तु केवलम् ॥ ४१२ ॥ चत्वारोऽपि चतुभेदाः,स्युस्तेऽनन्तानुबन्धिनः। अप्रत्याख्यानकाः प्रत्याख्यानाः संज्वलना इति ।। ४१३ ॥ एतल्लक्षणानि च श्रीहेमचन्द्रसूरिभिरित्थमूचिरे।।"पक्ष संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्षे, जन्मानन्तानुबन्धिकः ॥४१॥ वीतरागयतिश्राद्धसम्यग्दृष्टित्वघातकाः। ते देवत्वमनुष्यत्वतिर्यक्वनरकप्रदाः॥४१५||"[सा०१०१]प्रज्ञापनावृत्तौ च "अनन्तान्यनुबध्नन्ति, यतो जन्मानि भूतये । तेनानन्तानुबन्ध्याख्या क्रोधायेषु नियोजिता॥४१६॥एषां 'संयोजना' इति द्वितीयमपि नाम ।।