________________
१९ मु) || लोकप्रकाशे तृतीय सर्गः ॥ (सा० १०० ) (२६७) ॥ ३९९ ॥ ततश्च ॥ बद्धे मर्कटबन्धेन, सन्धौ सन्धौ यदस्थिनी । अस्थमा च पट्टाकृतिना, भवतः परिवेष्टिते ।। ४०० ॥ तदस्थिश्रयमावि, स्थितेनास्थ्ना दृढीकृतम् । कोलिकाकृतिना व वर्षभनाराचकं हि तत् ॥ ४०१ ॥ युग्मम् | अन्यदृषभनाराचं, कीलिकरहितं च तत् । केचित्तु वज्रनाराचं, पट्टोज्झिममिदं जगुः ॥ ४०२ ॥ स्थ्नोर्मर्कटबन्धेन, केवलेन दृढीकृतम् । याहुः संहननं पूज्या, नाराचाख्यं तृतीयकम् ॥१०३॥ बद्धं मर्कटबन्धेन, यद्भवेदेकपार्श्वतः । अन्यतः कीलिकानद्धमर्धनाराचकं हि तत् ॥ ॥ ४०२ ॥ तत्कीलिकाख्यं यत्रास्थ्नां केवलं कीलिकायलम् । अस्नां पर्यन्तसंबन्धरूपं सेवार्त्तमुच्यते ॥ २०५ ॥ सेवयाऽभ्यङ्गाथया वा, ऋतं व्याप्तं ततस्तथा । बेदः खण्डेर्मिथः स्पृष्टं, वेदस्पृष्टमोऽथवा ॥ ४०६ ॥ यद्यपि स्युरनस्थी नामेतान्यस्थ्यात्मकानि न । तद्गतः शक्तिविशेषस्तथाप्येषुपचर्यते ॥२०७॥ एकेन्द्रियाणां सेवा, तमपेक्ष्येव कथ्यते । जीवाभिगमानुसृतैः, कैश्विश्चायं सुधाभुजाम् ॥ ४०८ ॥ संग्रहणीकारेस्तु-छ गभ तिरिनराणं, समुच्छिषणिदिविगल बेव । सुरनेरइया एगिंदि - या य सव्वे असंघयणा || १ | (षड् गर्भजतिदैग्नराणां सम्मूर्छिमपचेन्द्रियत्रिकलानां सेवार्तम् । सुरनैरयिका एकेन्द्रियाश्च सर्वेऽसंहननाः ||) इत्युक्तम् । (सा० १००) इति संहननानि १९ ॥
अर्थ - १९ संघयणद्वारम् - हाडकानां संवन्ध रूप संघयेणो के निश्चय - तादिकना तफावती ६ प्रकारना भेदवाळा हे ||११८ || छेके वज्र ऋषभनाराच - बीजुं ऋषभनाराच त्रीजुं नाराच बोधुं अर्धनाराच-पांच की.
Ch
-
१ersarai संधिस्थाने आवेला से छेड़ा से संबंधयों रहेला छे ते संबंधने मंश्रयण कडेवामां आवे